पटना, बिहारस्य विभिन्ननदीनां जलस्तरः विगत २४ घण्टेषु प्रचण्डवृष्ट्या अनेकस्थानेषु वर्धयितुं आरब्धः इति शनिवासरे अधिकारिणः अवदन्।

जुलाईमासात् बाङ्का, बेगूसराय, भागलपुर, भोजपुर, बक्सर, गया, जहानाबाद, कैमूर, कटिहार, खगड़िया, मुंगेर, नालंदा, पटना, नवादा, पूर्णेया, सारण, शेखपुरा, सिवान, वैशाली इत्यादिषु अनेकेषु जिल्हेषु हल्कीतः मध्यमपर्यन्तं वर्षा अभवत् ४, जलसंसाधनविभागेन (WRD) जारीकृतस्य नवीनतमस्य वर्षाबुलेटिन् इत्यस्य अनुसारम्।

पूर्वपश्चिमचम्पारणजिल्हेषु निम्नक्षेत्रेषु निवसन्तः जनाः मण्डलप्रशासनैः सुरक्षितस्थानेषु स्थानान्तरिताः इति ते अवदन्।

"राज्यस्य कतिपयेषु मण्डलेषु अविरामवृष्ट्या नद्यः, धाराः च अतिप्रवाहाः अभवन् । वर्धितायाः प्रवाहस्य कारणेन अनेकेषु जलबन्धेषु जलस्तरः अपि वर्धितः। तदतिरिक्तं नेपालस्य जलग्रहणक्षेत्रेषु अविरामवृष्ट्या अपि नद्यः संकटात् उपरि स्पृशन्ति वा प्रवाहिताः वा अभवन्।" अनेकस्थानेषु स्तरः" इति अधिकारिणः अवदन् ।

"राज्यस्य कतिपयेषु क्षेत्रेषु मध्यमतः प्रचण्डवृष्ट्या च कोसी, बागमती, गण्डक, कमला, अदहर्वा इत्यादीनां प्रमुखनद्यः जलस्तरः विगतदिनद्वये स्वमार्गेषु वर्धमानः अस्ति। कोसी संकटस्तरात् उपरि प्रवहति सुपौल् तथा तस्य परिसरेषु बसन्तपुर इत्यादिषु क्षेत्रेषु, खगरिया-बेल्डौर-क्षेत्रे तु शुक्रवासरे चेतावनीस्तरं स्पृशति” इति डब्ल्यूआरडी-संस्थायाः नवीनतमप्रतिवेदने उक्तम्।

तथैव मधुबनी, जयनगर, झंझारपुर क्षेत्रेषु कमलानद्याः जलस्तरः चेतावनीस्तरं स्पृशति। अररियामण्डले शुक्रवासरे परमाननदी संकटस्तरं पारितवती इति प्रतिवेदने उक्तम्।

खगरिया-बेल्डौर-नगरयोः कोसी-नद्याः संकट-स्तरं स्पृशति । गण्डकः गोपालगञ्जे तस्य सिध्वलियाक्षेत्रे च रक्तचिह्नं कूर्दितवान् अस्ति।

जलसंसाधनविभागस्य वरिष्ठः अधिकारी अवदत् यत्, "प्रायः सर्वासु नद्यः वर्धमानप्रवृत्तिं धारयन्ति। तथापि सर्वाणि सुरक्षातटबटानि सुरक्षितानि सन्ति।