दुबई [UAE], Burjeel Holdings अद्य अमेरिकादेशे Burjeel Institute for Global Health इत्यस्य प्रारम्भस्य घोषणां कृतवती।

प्रक्षेपणकार्यक्रमे विदेशव्यापारराज्यमन्त्री डॉ. थानी बिन् अहमद अल ज़ेयुदी अपि चर्चां कृतवान् यत् कथं यूएई अन्तर्राष्ट्रीयसाझेदारैः सह सहकार्यं कृत्वा वैश्विकस्वास्थ्यपरिणामेषु सुधारं कर्तुं अनुसन्धानस्य शिक्षायाः च उपयोगाय प्रयत्नानाम् अग्रणीः अस्ति।

संस्थायाः उद्घाटने कैंसर-परिचर्यायां प्रौद्योगिकी-नवीनीकरणेषु च केन्द्रित-उच्चस्तरीय-चर्चा-श्रृङ्खला अभवत्, यत्र न्यूयॉर्क-नगरस्य स्वास्थ्य-मानसिक-स्वच्छता-विभागस्य आयुक्तः डॉ. अश्विन-वासनः, वैश्विक-विशेषज्ञानाम् एकः विविधः समूहः च आसीत्

"यूएई स्वास्थ्यसेवाम् अग्रिमस्तरं प्रति नेतुम् प्रतिबद्धः अस्ति। अस्माकं ध्यानं अनुसंधानविकाससाझेदारीसुलभं, यूएई-देशस्य चिकित्सालयेषु उत्तमप्रथानां आनयनं, अस्माकं क्षमतां वर्धयितुं प्रौद्योगिक्यां निवेशः च अन्तर्भवति। कैंसरस्य निवारणं अस्माकं सम्मुखीभूतासु महत्त्वपूर्णासु आव्हानासु अन्यतमम् अस्ति तथा च वयं समाधानं अन्वेष्टुं दृढनिश्चयाः स्मः ये जीवनं रक्षितुं शक्नुवन्ति, परिवारेषु स्थिरतां आनेतुं शक्नुवन्ति, तथा च अनेकेषां बालकानां कृते आशां प्रदातुं शक्नुवन्ति ये अस्य क्रूररोगस्य विरुद्धं युद्धं कुर्वन्ति सफलतायाः कृते समग्रदृष्टिकोणस्य आवश्यकता वर्तते तथा च विशेषतया निजीक्षेत्रस्य, शिक्षाशास्त्रस्य, नियामकानाम्, तथा च गैरसरकारीसंस्थाः" इति सः अवदत्।

संस्थायाः उद्घाटनस्य उल्लेखं कुर्वन् डॉ. अल जेयोडी इत्यनेन उक्तं यत् सः आशास्ति यत् बुर्जील् इन्स्टिट्यूट् फ़ॉर् ग्लोबल हेल्थ् अनुभवान् साझां कृत्वा, उत्तम-प्रथाः सुनिश्चित्य, वर्धयित्वा च कैंसर-संशोधनस्य, चिकित्सायाः, औषध-विकासस्य, साझेदारी-पोषणस्य च अभूतपूर्व-केन्द्रं भविष्यति | ज्ञानं सामर्थ्यं च।

संस्थायाः स्थापनां कृत्वा यूएई-मुख्यालययुक्तस्य स्वास्थ्यसेवासमूहस्य उद्देश्यं प्रतिभायाः शैक्षणिकस्य च उत्कृष्टतायाः कृते स्वस्य व्याप्तिम् विस्तारयितुं वर्तते, येन शीर्षशोधकानां, वैज्ञानिकानां, चिकित्साव्यावसायिकानां च नियुक्तौ सुविधा भवति एषा उपक्रमः बुर्जीलस्य नैदानिक-संशोधन-शक्तिं महत्त्वपूर्णतया वर्धयितुं सज्जा अस्ति, येन प्रमुखवैश्विक-स्वास्थ्यसेवा-प्रदातृत्वेन तस्य स्थितिः सुदृढा भवति |.

बुर्जील होल्डिङ्ग्स् इत्यस्य संस्थापकः अध्यक्षश्च डॉ. शमशीर वायिलः अवदत् यत् न्यूयॉर्कनगरे बुर्जील् इन्स्टिट्यूट् फ़ॉर् ग्लोबल हेल्थ इत्यस्य उद्घाटनं प्रमुखस्वास्थ्यसेवासंस्थाभिः कम्पनीभिः च सह सार्थकसहकार्यस्य द्वारं उद्घाटयितुं महत्त्वपूर्णः मीलपत्थरः अस्ति। "अस्माकं लक्ष्यं चिकित्साचिकित्सायां प्रौद्योगिक्यां च सफलतां चालयितुं, अन्ततः विश्वव्यापीरूपेण स्वास्थ्यपरिणामेषु सुधारं कर्तुं वर्तते।"

न्यूयॉर्ककार्यालयस्य माध्यमेन बर्जील होल्डिङ्ग्स् इत्यस्य उद्देश्यं अभिनवसहकार्यस्य माध्यमेन वैश्विकस्वास्थ्यसेवायां प्रमुखक्रीडकरूपेण स्वस्य स्थितिं विस्तारयितुं वर्तते येन अन्तर्राष्ट्रीयस्तरस्य स्वास्थ्यपरिणामान् वर्धयितुं मार्गः प्रशस्तः भविष्यति।