इटनगर, लोकप्रिय अरुणाचली व्लॉगर रूपची ताकु, डिजिटलजगति ‘पूकूमोन’ इति नाम्ना बहुधा प्रसिद्धा, गुरुवासरे सायं अत्र स्वस्य भाडेनिवासस्य चतुर्थतलात् पतित्वा २६ वर्षीयायाः निधनं जातम् इति पुलिसेन उक्तम्।

ताकुः आरके मिशन-अस्पताले प्रेषितः परन्तु तस्याः चोटैः तस्याः मृत्युः अभवत् इति राजधानी-पुलिस-अधीक्षकः रोहितराजबीरसिंहः अवदत् ।

सः अवदत् यत् अधिकारिभिः धारा १९६ बीएनएसएस इत्यस्य अन्तर्गतं अप्राकृतिकमृत्युप्रकरणं पञ्जीकृतम् अस्ति तथा च उपनिरीक्षकं इन्या ताटो इत्यस्य सम्यक् अन्वेषणं कर्तुं नियुक्तम्।

सिंहः अपि अवदत् यत्, “कोऽपि फाउल् प्ले शङ्का नास्ति, प्रकरणं च आकस्मिकं दृश्यते।

प्रारम्भिकानि सूचनानि सूचयन्ति यत् दृष्टिदोषः, चक्षुषः उपरि बहुधा आश्रितः ताकुः अकस्मात् बालकोनीतः पतितः स्यात् ।

‘पूकूमोन्’ इति चॅनेल्-अन्तर्गतं यूट्यूबे आकर्षकसामग्रीणां कृते स्वीकृता ताकुः विशेषतः अरुणाचलप्रदेशस्य ततः परं च युवानां मध्ये महत्त्वपूर्णं अनुसरणं प्राप्तवान् आसीत्