इटानगर, अरुणाचलप्रदेशस्य लोहितनद्याः तटे स्थिते पवित्रस्थाने 'परशुरामकुण्ड' इत्यत्र भगवतः विष्णुवतारेषु अन्यतमस्य परशुरामऋषिस्य ५१ पादपरिमितः प्रतिमा स्थापिता भविष्यति इति मंगलवासरे एकः अधिकारी अवदत् .

राज्यसर्वकारः लोहितमण्डले 'परशुरामकुण्ड्' इत्यस्य पूर्वोत्तरक्षेत्रेषु प्रमुखतीर्थकेन्द्ररूपेण विकसितुं प्रयत्नाः कुर्वन् अस्ति इति अधिकारी अवदत्।

केन्द्रसर्वकारस्य तीर्थयापन-आध्यात्मिकविरासतवर्धन-ड्राइव-योजनायाः अन्तर्गतं स्थलस्य विकासाय ३७.८७ कोटिरूप्यकाणां अनुदानं विनियोजितम् इति सः अवदत्।

परियोजनायां परशुराम ऋषिस्य ५१ पादपरिमितस्य प्रतिमायाः स्थापना अन्तर्भवति यत् कुण्डस्य विकासाय समर्पितायाः संस्थायाः विप्रा फाउण्डेशनेन दानं भविष्यति।

मकरसंक्रान्तिकाले पवित्रं डुबकी मारयन्तः लक्षशः भक्ताः आकर्षयन्ति इति पवित्रस्थले लोहितनद्याः तटे एषा प्रतिमा स्थापिता भविष्यति इति अधिकारी अवदत्।

हिन्दुपौराणिककथासु परशुरामकुण्डस्य महत्त्वं अपारं वर्तते, तस्य विकासस्य उद्देश्यं सुलभतां वर्धयितुं आध्यात्मिकपर्यटनस्य प्रवर्धनं च अस्ति ।

आख्यायिका अस्ति यत् परशुरामः पितुः दीक्षायां स्वमातरं मारितवान्, तस्य प्रयुक्तः परशुः पापस्य कारणेन तस्य हस्ते अटत् । तस्य प्रायश्चित्तार्थं केषाञ्चित् ऋषीणां उपदेशात् सः हिमालयस्य सर्वत्र भ्रमति स्म । लोहितनद्याः जले हस्तप्रक्षालनानन्तरं तस्य हस्तात् परशुः पतितः ।

राज्यस्य उपमुख्यमन्त्री चौना मेन् परशुरामकुण्डे परियोजनायाः निरीक्षणं कुर्वती अस्ति इति अधिकारी अवदत्।