शुक्रवासरे पञ्चम एवेन्यू i मिडटाउन म्यानहट्टन् इत्यस्मिन् ट्रम्प टॉवर इत्यत्र पत्रकारसम्मेलने वदन् ट्रम्पः अवदत् यत् - "वयम् अस्य घोटाले अपीलं कर्तुं गच्छामः" इति एकदा तस्य विवादे दोषी इति निर्णीतः।

न्यूयॉर्कनगरे गुरुवासरे एकः निर्णायकमण्डलेन ट्रम्पः सर्वेषु ३४ आरोपेषु दोषी इति ज्ञातवान् o यत् अश्लीलतारकं स्टॉर्मी डेनियल्स् इत्यस्मै २०१६ डॉलरस्य हशधनस्य भुक्तिं गोपयितुं प्रयत्नः कृतः इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

ट्रम्पः न्यायाधीशस्य उपरि आक्रमणं कुर्वन् आसीत्, विवादस्य "धांधली" इति च बोधयति स्म ।

"यावत् न्यायाधीशः एव, अतीव अन्यायः आसीत्" इति सः अवदत् ।

ट्रम्पः अवदत् यत् तस्य दलं बहुविधविषयेषु अपीलं करिष्यति, यत्र न्यायालयेन तस्य पक्षतः महत्त्वपूर्णं साक्षी अवरुद्धम् इति आरोपः अपि अस्ति।

शुक्रवासरे ट्रम्पस्य समर्थकाः समीक्षकाः च ट्रम्प-गोपुरस्य भवनस्य बहिः दर्शितवन्तौ।

रिपब्लिकन-राष्ट्रीय-सम्मेलनस्य किञ्चित्कालपूर्वं 11 जुलै-दिनाङ्के हश-मनी-विचाराणां दण्ड-विचारः निर्धारितः अस्ति ।

ट्रम्पः अमेरिकीराष्ट्रपतिः जो बाइडेन् च प्रथमा वादविवादः जूनमासस्य २७ दिनाङ्के जॉर्जियादेशस्य अटलाण्टानगरे भविष्यति इति अपेक्षा अस्ति।