पूर्वसमये (१०१३ जीएमटी) प्रायः ६:१३ वादने अन्तरिक्षयात्रा आरब्धा । चतुर्सदस्यानां सर्वनागरिकदलस्य द्वौ अन्तरिक्षयात्रिकौ अन्तरिक्षयात्रायै स्पेसएक्स्-नवनिर्मितं वाहनातिरिक्तक्रियाकलापसूटं धारितवन्तौ ।

अन्तरिक्षयात्रिकद्वयं अमेरिकन-अर्बपतिः उद्यमी जेरेड् आइजैक्मैन्, स्पेसएक्स्-इञ्जिनीयरः सारा गिलिस् च इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

आइजैकमैन्, गिलिस् च प्रत्येकं कैप्सूलस्य बहिः कतिपयानि निमेषाणि व्यतीतवन्तौ । अन्तरिक्षयात्रा प्रायः ७:५९ वादने (११५९ जीएमटी) समाप्तवती ।

स्पेसएक्स् इत्यनेन मंगलवासरे फ्लोरिडा-नगरस्य नासा-संस्थायाः केनेडी-अन्तरिक्षकेन्द्रात् ड्रैगन-अन्तरिक्षयानेन नूतनं पूर्णतया व्यावसायिकं मानव-अन्तरिक्ष-उड्डयन-मिशनं प्रारब्धम्।

स्पेसएक्स् इत्यस्य सूचनानुसारं ५० वर्षपूर्वं बुधवासरे पृथिव्याः उपरि १४०० कि.मी.

कक्षायाः बहुदिवसीयमिशनस्य कालखण्डे अस्य चालकदलस्य विज्ञानस्य संचालनमपि निर्धारितम् अस्ति, यत्र नासा-संस्थायाः मानवसंशोधनकार्यक्रमस्य कृते आवश्यकं स्वास्थ्यं मानवप्रदर्शनं च अनुसन्धानं च अस्ति