अमेरिकी-केन्द्रीय-कमाण्डस्य वक्तव्यस्य उद्धृत्य सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

"एतत् निर्धारितं यत् एताः प्रणाल्याः अमेरिका, गठबन्धनसैनिकानाम्, क्षेत्रे व्यापारिकनौकानां च कृते आसन्नं खतराम् उपस्थापयन्ति। एतानि कार्याणि नौकायानस्य स्वतन्त्रतायाः रक्षणार्थं अन्तर्राष्ट्रीयजलस्य अधिकं सुरक्षितं सुरक्षितं च कर्तुं कृताः" इति अमेरिकी केन्द्रीयकमाण्डेन उक्तम्।

गुरुवासरे प्रातःकाले उत्तरयमेन्देशस्य अधिकांशभागं नियन्त्रयन् हुथीसमूहः अवदत् यत् अमेरिकी-ब्रिटिश-गठबन्धनेन हौथी-सञ्चालितस्य अल-मसीराह-नगरस्य होदेइदा-नगरस्य वायव्यदिशि स्थितस्य राद्-ईस्सा-क्षेत्रस्य लक्ष्यं कृत्वा पञ्च वायुप्रहाराः आरब्धाः टीवी इत्यनेन ज्ञापितम्।

गत नवम्बरमासात् आरभ्य गाजापट्टिकायां प्यालेस्टिनीजनैः सह एकतायाः प्रदर्शनार्थं हौथीसमूहः जहाजविरोधी बैलिस्टिकक्षेपणानि, ड्रोन् च प्रक्षेपयितुं आरब्धवान् यत् तेषां कथनमस्ति यत् ते इजरायलसम्बद्धाः जहाजाः लालसागरे पारं गच्छन्ति।

तस्य प्रतिक्रियारूपेण जलक्षेत्रे स्थितेन अमेरिकी-ब्रिटिश-नौसेना-सङ्घटनेन जनवरी-मासात् आरभ्य हौथी-लक्ष्येषु वायु-आक्रमणानि, क्षेपणास्त्र-आक्रमणानि च कृत्वा समूहस्य निवारणं कृतम्, येन हौथी-आक्रमणानां विस्तारः अभवत्, यत्र अमेरिकी-ब्रिटिश-व्यापारिक-पोतानि, नौसैनिक-जहाजानि च सन्ति

हौथी-नेता अब्दुलमलिक-अल्-हौथी गुरुवासरे दूरदर्शने भाषणे अवदत् यत् तस्य समूहेन नवम्बरमासात् आरभ्य "इजरायल-अमेरिका-ब्रिटेन-देशैः सह सम्बद्धानां कुलम् १६६ जहाजानां" लक्ष्यं कृतम् अस्ति