विस्कॉन्सिन [अमेरिका], अमेरिकीराष्ट्रपतिः जो बाइडेन् राष्ट्रपतिपदस्य दौडं तिष्ठति इति घोषितवान्, अमेरिकीपूर्वराष्ट्रपतिं डोनाल्ड ट्रम्पं पराजयिष्यति इति विश्वासं च प्रकटितवान् इति एनबीसी न्यूज् इति वृत्तान्तः। गतसप्ताहे वादविवादे ट्रम्पविरुद्धं तस्य प्रदर्शनस्य विषये चिन्तायां तस्य वक्तव्यं प्राप्तम्।

मैडिसननगरे स्वसमर्थकान् सम्बोधयन् बाइडेन् अवदत् यत्, "भवन्तः सम्भवतः श्रुतवन्तः यत् गतसप्ताहे मम किञ्चित् वादविवादः अभवत्। एतत् मम सर्वोत्तमप्रदर्शनम् इति वक्तुं न शक्नोमि, परन्तु ततः परं बहु अनुमानं भवति यत् 'जो किं गच्छति करोतु?किं सः दौडं त्यक्ष्यति, किं करिष्यति?' साधु, अत्र मम उत्तरम् अस्ति अहं धावन् अस्मि, पुनः विजयं प्राप्स्यामि च।"

अमेरिकीराष्ट्रपतिः अवदत् यत् जनाः तं दौडतः बहिः धकेलितुं प्रयतन्ते इति एनबीसी न्यूज् इति वृत्तान्तः। सः घोषितवान् यत्, "यथाशक्ति स्पष्टं वदामि - अहं दौडं तिष्ठामि!" सः अपि अवदत् यत् "अहं डोनाल्ड ट्रम्पं ताडयिष्यामि" इति ।

प्रारम्भे बाइडेन् २०२० तमे वर्षे पुनः ट्रम्पं पराजयिष्यामि इति उक्तवान् ततः स्वं सम्यक् कृत्वा २०२४ तमे वर्षे पुनः कर्तुं गच्छामः इति अवदत् ।

बाइडेन् इत्यनेन उक्तं यत्, "अहं बहुकालपूर्वं ज्ञातवान् यत् यदा भवन्तः पतिताः भवन्ति तदा भवन्तः पुनः उत्तिष्ठन्ति" इति उक्तवान् यत् सः ९० निमेषात्मकेन वादविवादेन विगतसार्धत्रिषु वर्षेषु स्वस्य उपलब्धीनां मेटनं न करिष्यति इति।

अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यस्य वचनं तदा अभवत् यदा सः राष्ट्रपतिपदस्य दौडं त्यक्तुं आह्वानस्य सामनां करोति। लोकतान्त्रिकसहयोगिनः अवदन् यत् बाइडेन् द्वितीयं कार्यकालं कर्तुं शक्नोति इति सिद्धयितुं अधिकं प्रबलतया प्रचारं कर्तव्यम्।

स्वस्य सम्बोधनस्य आरम्भे बाइडेन् स्वस्य मौखिकं ठोकरं कृत्वा ट्रम्पस्य उपहासं कृतवान् । सः स्वस्य वयसः विषये अपि उक्तवान्, यत् मतदानेन मतदातानां कृते शीर्षचिन्ता इति सूचितं यतः सः पुनः निर्वाचनं इच्छति इति एनबीसी न्यूज् इति वृत्तान्तः।

"भवन्तः मन्यन्ते यत् अहं रो विरुद्ध वेड् इति प्रकरणं सर्वेषु भूमिषु पुनः स्थापयितुं बहु वृद्धः अस्मि? भवन्तः मन्यन्ते यत् अहं पुनः आक्रमणशस्त्राणि प्रतिबन्धयितुं बहु वृद्धः अस्मि? सामाजिकसुरक्षायाः, मेडिकेर् च रक्षणार्थम्? सः आह्वान-प्रतिसाद-प्रश्नानां श्रृङ्खलायां पृष्टवान् यत्, आयोजने उपविष्टाः जनाः "न" इति ध्वनित-प्रतिक्रियाम् अददात्!

सः प्रेक्षकान् अपि पृष्टवान् यत् ते मन्यन्ते यत् सः ट्रम्पं पराजयितुं अतिवृद्धः अस्ति वा इति। तस्य प्रतिक्रियारूपेण प्रेक्षकाः "न!" पुनः बाइडेन् अपि अवदत् यत् "अहं कदापि प्रतीक्षां कर्तुं न शक्नोमि।"

अधुना ८१ वर्षीयः बाइडेन् ८६ वर्षीयः द्वितीयं कार्यकालं समाप्तं करिष्यति, ट्रम्पः तु ७८ वर्षीयः अस्ति। परन्तु निर्वाचने मतदातारः बाइडेनस्य आयुः विषये अधिकं चिन्तिताः इति सूचितवन्तः।

न्यूयॉर्क-टाइम्स्/सिएना-पत्रिकायाः ​​वादविवादस्य अनन्तरं कृते सर्वेक्षणे ७४ प्रतिशतं मतदातारः बाइडेन्-महोदयं कार्यस्य कृते अतिवृद्धं मन्यन्ते इति ज्ञातम् ।

बाइडेन् स्वभाषणे पूर्वं आयोजितेषु वादविवादस्य प्रचारकार्यक्रमेषु च प्रयुक्ताभिः पङ्क्तयः ट्रम्पस्य आलोचनां कृतवान् । सः अवदत् यत् ट्रम्पस्य "गलीबिडालस्य नैतिकता अस्ति" तथा च सः "एकपुरुषस्य अपराधतरङ्गः" इति एनबीसी न्यूजस्य प्रतिवेदनानुसारम्।

अस्मिन् सप्ताहे प्रारम्भे व्हाइट हाउस् इत्यनेन राष्ट्रपतिः जो बाइडेन् इत्यस्य पदत्यागस्य विषये किमपि विचारः निर्विवादरूपेण अङ्गीकृतः, प्रेससचिवः करिन् जीन्-पियर् इत्यनेन सम्भावनायाः विषये पृष्टे सति "बिल्कुलं न" इति उक्तम्।

न्यूयॉर्क टाइम्स् (NYT) इति पत्रिकायाः ​​प्रतिवेदनानुसारं अटलाण्टानगरे विनाशकारीप्रदर्शनरूपेण वर्णितस्य अनन्तरं बाइडेनस्य अभ्यर्थीरूपेण व्यवहार्यतायाः विषये चिन्ता वर्धमाना अस्ति।

जीन्-पियरे बुधवासरे (स्थानीयसमये) राष्ट्रपतिबाइडेन् इत्यस्य समर्थकैः सह हाले एव सम्बद्धतां प्रकाशितवान्, यद्यपि तस्य चुनौतीपूर्णाः क्षणाः अभवन् तथापि तस्य समग्रं अभिलेखं उपलब्धयः च छाया न भवितव्याः इति स्वीकृतवान्।

"समर्थकैः सह वार्तालापस्य अवसरः प्राप्तः। सः अस्मिन् क्षणे द्वे द्वे वारं कृतवान्, तस्याः रात्रौ किं घटितं च विन्यस्तवान्, कथं अवगच्छति इति कथितवान्, तस्य च सर्वोत्तमरात्रिः नासीत्। सः अवगच्छति यत् एषा न्याय्यम् अस्ति जनानां कृते तत् प्रश्नं पृच्छितुं" इति सा व्हाइट हाउस् इत्यत्र पत्रकारैः सह अवदत्।

राष्ट्रपतिस्य उपलब्धिषु बलं दत्त्वा जीन्-पियर् इत्यनेन अपि उक्तं यत्, "तस्य अभिलेखं विस्मर्तुं न शक्नुमः, सः किं कर्तुं समर्थः च अस्ति। प्रायः चतुर्वर्षेभ्यः सः अमेरिकनजनानाम् कृते कथं वितरणं कर्तुं समर्थः अस्ति इति वयं विस्मर्तुं न शक्नुमः। तदपि महत्त्वपूर्णम्। सः कृतवान् अस्ति प्रशासनस्य ऐतिहासिकतमः अभिलेखः, आधुनिकराजनीत्यां सर्वाधिकं।"

राष्ट्रपतिस्य कार्यप्रदर्शनस्य भविष्यस्य योजनानां विषये च सततं जाँचस्य बहसानां च मध्यं प्रेससचिवस्य टिप्पणीः आगता। एनवाईटी-प्रतिवेदने इदमपि उक्तं यत् राष्ट्रपतिः बाइडेन् राष्ट्रपतिपदस्य निराशाजनकस्य वादविवादस्य प्रदर्शनस्य अनन्तरं स्वस्य उम्मीदवारीं उद्धारयितुं चुनौतीं स्वीकृत्य दौडं निरन्तरं कर्तुं स्वस्य चिन्तनस्य विषये निकटसहयोगिनं प्रति विश्वासं कृतवान्।