मुम्बई, रुप्यः संकीर्णपरिधिषु समेकितः अभवत् तथा च शुक्रवासरे अमेरिकीडॉलरस्य विरुद्धं ८३.५२ (अस्थायी) इति मूल्ये १ पैसा अधिकं दिवसस्य कृते निश्चयः अभवत्, यतः कच्चे तेलस्य मूल्येषु वर्धनेन दृढघरेलुइक्विटीजानां समर्थनं नकारितम्।

विदेशी मुद्राव्यापारिणः अवदन् यत् घरेलुइक्विटीजः सर्वकालिकस्य ताजाः उच्चतमस्थानानि स्पृशन्ति स्म तथा च अमेरिकीडॉलरस्य दुर्बलस्वरः स्थानीय-एककस्य समर्थनं करोति इति कारणेन रुप्यकस्य मूल्यं अधिकं भवति।

अन्तरबैङ्कविदेशीयविनिमयविपण्ये स्थानीयैककस्य व्यापारः संकीर्णपरिधिषु भवति स्म । ८३.५३ इति क्रमेण उद्घाटितम्, सत्रस्य समये अमेरिकनमुद्रायाः विरुद्धं ८३.४९ इति दिवसस्य उच्चतमं, ८३.५५ इति न्यूनतमं च स्पृष्टम् ।

अन्ततः डॉलरस्य विरुद्धं ८३.५२ (अस्थायी) इति मूल्ये निवसति स्म, यत् पूर्वसमाप्तेः अपेक्षया १ पैसा अधिकम् आसीत् ।

गुरुवासरे अमेरिकीडॉलरस्य विरुद्धं रुप्यकस्य मूल्यं २ पैस् न्यूनं ८३.५३ इति मूल्ये अभवत् ।

अनुज चौधरी – बीएनपी परिबास् इत्यस्य शेरखान् इत्यत्र शोधविश्लेषकः अनुजचौधरी अवदत् यत्, "अस्माकं अपेक्षा अस्ति यत् रुप्यकस्य दुर्बलस्य अमेरिकी-डॉलरस्य विषये किञ्चित् सकारात्मकं पूर्वाग्रहं कृत्वा व्यापारः भविष्यति यतः शीतलनमहङ्गानि अमेरिकी-फेड्-संस्थायाः सितम्बर-मासस्य दर-कटाहस्य अपेक्षां वर्धयति।

सितम्बरमासे दरकटनस्य सम्भावना महङ्गानि पश्चात् ९० प्रतिशतं यावत् वर्धिता।

चौधरी अजोडत् यत्, "घरेलुबाजारेषु सकारात्मकः स्वरः, ताजाः विदेशीयाः प्रवाहाः च रुप्यकस्य समर्थनं कर्तुं शक्नुवन्ति। तथापि कच्चे तेलस्य मूल्येषु उदयः तीव्रं उल्टावस्थां धारयितुं शक्नोति। व्यापारिणः भारतस्य आईआईपी-सीपीआई-आँकडानां संकेतान् गृह्णीयुः।"

USD-INR स्पॉट् मूल्यस्य व्यापारः ८३.२५ रुप्यकाणां तः ८३.८० रुप्यकाणां यावत् भविष्यति।

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य शक्तिं मापयति इति डॉलरसूचकाङ्कः १०४.३९ इति मूल्ये ०.०५ प्रतिशतं न्यूनः आसीत् ।

चौधरी अवदत् यत्, "अमेरिकी डॉलरस्य मूल्यं न्यूनीकृतम् यतः महङ्गानि अपेक्षितापेक्षया अधिकं शीतलं जातम्। अमेरिकी भाकपायां जून २०२४ तमे वर्षे ३ प्रतिशतं वृद्धिः अभवत् । २०२४ तमस्य वर्षस्य जूनमासे ३.४ प्रतिशतस्य पूर्वानुमानस्य विरुद्धं कोरसीपीआई ३.३ प्रतिशतं वर्धिता।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.९४ प्रतिशतं अधिकं प्रतिबैरल् ८६.२० अमेरिकीडॉलर् इत्येव भवति स्म ।

घरेलुइक्विटीबाजारे ३० भागयुक्तः बीएसई सेन्सेक्सः ६२२.०० अंकैः अथवा ०.७८ प्रतिशतं अधिकेन ८०,५१९.३४ अंकैः दिवसस्य समाप्तिम् अकरोत् । व्यापकः एनएसई निफ्टी १८६.२० अंकं अर्थात् ०.७७ प्रतिशतं यावत् २४,५०२.१५ अंकं प्राप्तवान् ।

विदेशीयसंस्थागतनिवेशकाः गुरुवासरे पूंजीबाजारेषु शुद्धविक्रेतारः आसन् यतः तेषां कृते १,१३७.०१ कोटिरूप्यकाणां शेयर्स् अवरोहणं कृतम् इति विनिमयदत्तांशैः उक्तम्।