मिशिगन [अमेरिका], शनिवासरे (स्थानीयसमये) अमेरिकादेशस्य मिशिगन-नगरस्य मनोरञ्जनक्षेत्रे आक्रमणे द्वौ बालकौ सहितौ न्यूनातिन्यूनं अष्टौ जनाः गोलिकानां चोटं प्राप्नुवन्। पश्चात् आक्रमणस्य पृष्ठतः शङ्कितः समीपस्थे गृहे मृतः अभवत् इति अधिकारिणां उद्धृत्य सीएनएन-पत्रिकायाः ​​समाचारः।

रोचेस्टर्-हिल्स्-नगरस्य ब्रुकलैण्ड्स्-प्लाजा-स्प्लेश-पैड्-इत्यत्र एषा घटना अभवत् ।

पूर्वं पुलिसेन उक्तं यत्, पीडिता घटनास्थलस्य समीपे एकस्मिन् गृहे निहितः आसीत्।

ओक्लैण्ड् काउण्टी शेरिफ् माइकल बौचार्ड् इत्यनेन उक्तं यत् समीपस्थे गृहे शङ्कितः मृतः अभवत्।

आक्रमणे ये पीडिताः चोटिताः अभवन्, तेषां कृते "विभिन्नप्रकारस्य चोटैः" बहुविधचिकित्सालयेषु परिवहनं कृतम् इति शनिवासरे सायं वार्ताकारसम्मेलने बौचार्ड् अवदत्।

ओकलैण्ड् काउण्टी शेरिफ् इत्यनेन उक्तं यत् रोचेस्टरहिल्स् इत्यस्मिन् ब्रुकलैण्ड्स् प्लाजा स्पलैश पैड् इत्यत्र गोलीकाण्डे नव, "कदाचित् १०" पीडिताः घातिताः अभवन्, "विभिन्नप्रकारस्य चोटैः" च बहुविधचिकित्सालयेषु परिवहनं कृतम्

शेरिफ् चोटस्य विस्तारस्य विषये किमपि पुष्टिं कर्तुं न शक्तवान्, परन्तु अवदत् यत् सः अवगतः यत् न्यूनातिन्यूनम् एकः व्यक्तिः शल्यक्रियायाः बहिः अस्ति तथा च "सुष्ठु कृतवान्" इति, यथा सीएनएन-पत्रिकायाः ​​समाचारः।

माइकल बौचार्ड् इत्यनेन उक्तं यत् एकः पीडितः अष्टवर्षीयः अस्ति, परन्तु अन्येषां पीडितानां वयसः विषये सः वक्तुं न शक्नोति। सः अपि अवदत् यत् सूचना प्रारम्भिका अस्ति तथा च घटना "द्वितीयेन" परिवर्तते।

मिशिगनस्य गवर्नर् ग्रेचेन् विट्मर इत्यस्याः कथनमस्ति यत् गोलीकाण्डस्य घटनायाः अनन्तरं सा स्थानीयाधिकारिभिः सह सम्पर्कं कृतवती अस्ति।

"रोचेस्टरहिल्स्-नगरे गोलीकाण्डस्य विषये ज्ञात्वा अहं हृदयविदारितः अस्मि" इति सा X-इत्यत्र एकस्मिन् पोस्ट्-मध्ये अवदत् ।

रोचेस्टर् हिल्स्-नगरस्य मेयरः ब्रायन बार्नेट् अवदत् यत्, "एषः महान् समुदायः अस्ति, अत्र एतत् घटितं दृष्ट्वा हृदयविदारकं भवति।"

गोलीकाण्डस्य घटनायाः विषये पुलिसं सचेष्टयितुं प्रथमः ९११-कॉलः सायं ५:११ वादनस्य (स्थानीयसमये) प्रायः कृतः इति सीएनएन-पत्रिकायाः ​​समाचारः । बौचार्ड् इत्यनेन उक्तं यत् रोचेस्टरहिल्स्-नगरस्य एकः सार्जन्ट् एकां नूतनां प्रौद्योगिकीम् शृणोति स्म यत् प्रथमप्रतिसाददातृभ्यः प्रत्यक्षतया ९११-कॉलं सुरक्षिततया लाइवस्ट्रीम करोति तथा च कालस्य प्रेषणात् पूर्वं द्वयोः निमेषयोः अन्तः घटनास्थले प्रतिक्रियां ददाति स्म

अधिकारिणः घटनास्थले एकं हस्तबन्दूकं, त्रीणि रिक्तपत्रिकाः च बरामदं कृतवन्तः। ओकलैण्ड् काउण्टी शेरिफ् इत्यनेन उक्तं यत् इदं प्रतीयते यत् संदिग्धः मनोरञ्जनक्षेत्रं प्राप्तवान्, एकस्मात् वाहनात् बहिः आगत्य मोटेन २० पाददूरे गोलीकाण्डं कृतवान्, बहुवारं पुनः लोड् कृतवान्।

सः अवदत् यत् संदिग्धः "संभाव्यतया २८ वारं" गोलीकाण्डं कृतवान्, सः अपि अवदत् यत् एषा घटना यादृच्छिकरूपेण दृश्यते तथा च अधिकारिणः अद्यापि आक्रमणस्य पृष्ठतः प्रेरणाम् अनिर्धारितवन्तः।

बौचार्ड् इत्यनेन उक्तं यत् एकः व्यक्तिः यस्य विषये पुलिसैः शङ्कितः इति मन्यते सः घटनास्थलात् अर्धमाइलदूरे स्थिते एकस्मिन् गृहे निहितः अस्ति, यत् अधिकारिभिः परितः अस्ति। सः अवदत् यत् अपराधस्थले अधिकारिणां सहायार्थं स्वाट्-दलानि, बखरी-वाहनानि च समाविष्टानि अतिरिक्त-सम्पत्तयः अधिकारिणः आनयन्ति इति सीएनएन-पत्रिकायाः ​​समाचारः।

सः अवदत् यत्, "वयं तस्य व्यक्तिस्य सह प्रतिक्रियां विना वार्तालापं कर्तुं प्रयत्नशीलाः स्मः किन्तु वयं पुनः मन्यामहे यत् सः तत्र समाहितः अस्ति।" सः अपि अवदत् यत्, "...वयं तस्य पत्तनस्य अन्वेषणपत्रं प्राप्तुं प्रक्रियायां स्मः।"

उद्यानेषु आश्रयं गृह्णन्तः जनाः गृहं गन्तुं परामर्शं दत्तवान्, समीपस्थे स्थाने आश्रयं गृह्णन्ति चेत् क्षेत्रात् दूरं तिष्ठन्तु इति च शेरिफ् आग्रहं कृतवान्

अन्वेषकाः मन्यन्ते यत् निवासस्थाने सम्भाव्यतया अधिकानि शस्त्राणि सन्ति। परन्तु शङ्कितेः तेषु प्रवेशः अस्ति वा इति अस्पष्टम् इति बौचार्ड् अवदत्।

शेरिफ् इत्यनेन एतत् घटनां "आतङ्कमुष्टि" इति उक्तं, तथा च उक्तं यत् २०२१ तमे वर्षे रोचेस्टर्-हिल्स्-नगरात् १५ मीलदूरे उत्तरदिशि स्थिते आक्सफोर्ड-नगरस्य उच्चविद्यालये गोलीकाण्डात् समुदायः अद्यापि भ्रमितः अस्ति, यत्र चत्वारः छात्राः मारिताः इति सीएनएन-पत्रिकायाः ​​समाचारः

"आक्सफोर्ड-नगरे यत् घटितं तत् वयं पूर्णतया अपि न अवगच्छामः, अधुना अस्माकं कृते अन्यत् सम्पूर्णं दुःखदघटना अस्ति, यस्याः सह वयं व्यवहारं कुर्मः" इति सः अपि अवदत् ।