वाशिङ्गटन, डीसी [अमेरिका], वाशिङ्गटन, डीसी इत्यस्मिन् भारतस्य प्रभारी श्रीप्रियारङ्गनाथन् अलास्कादेशस्य ईल्सनवायुसेनास्थानके आगन्तुकेन भारतीयवायुसेनादलेन सह संवादं कृतवान्। आधारसेनापतिः सीओ युद्धप्रशिक्षणदलः च रङ्गनाथन् इत्यस्य व्यायामस्य लालध्वजस्य अलास्का इत्यस्य विषये अवगतवान् ।

X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये भारतीयवायुसेना - मीडिया समन्वयकेन्द्रेन (IAF-MCC) उक्तं यत्, "वाशिङ्गटन-नगरे भारतस्य प्रभारी राजदूतः श्रीप्रियारङ्गनाथन् @ranganathan_sr सोमवासरे @EielsonAirForce Alaska इत्यत्र IAF-दलस्य भ्रमणं कृतवान्, तथा च... बेस सेनापतिना सीओ युद्धप्रशिक्षणदलेन च Ex Red Flag Alaska इति विषये एकं संक्षिप्तं ज्ञापनं प्राप्तवान्, तदनन्तरं आगन्तुकेन IAF-दलेन सह अन्तरक्रियाम् अकरोत्।"

मे ३० दिनाङ्के बहुराष्ट्रीयव्यायामे Red Flag 24 इत्यस्मिन् भागं ग्रहीतुं IAF-दलः अमेरिकीवायुसेनायाः Eielson वायुसेनायाम् आगतः, IAF-MCC इत्यनेन X इत्यत्र उक्तम् आसीत् IAF इत्यस्य अनुसारं Exercise Red Flag इति उन्नतविमानयुद्धम् अस्ति प्रशिक्षणव्यायाम।