वाशिङ्गटन, अमेरिका भारतं रणनीतिकसाझेदारं पश्यन् देशेन सह दृढं संवादं च करिष्यति इति पञ्चदशपक्षेण मंगलवासरे उक्तं यदा प्रधानमन्त्री नरेन्द्रमोदी रूसदेशस्य ऐतिहासिकयात्रायाः समाप्तिम् अकरोत्, यस्मै जो बाइडेन् प्रशासनेन स्वचिन्ता प्रकटिता।

"भारतस्य रूसस्य च अतीव दीर्घकालात् सम्बन्धः अस्ति। अमेरिकीदृष्ट्या भारतं सामरिकं भागीदारं यस्य सह वयं रूसेन सह तेषां सम्बन्धं समावेशयितुं पूर्णतया निष्कपटेन च संवादेन निरन्तरं संलग्नाः स्मः। यथा नाटो-शिखरसम्मेलनेन सह सम्बद्धम् अस्मिन् सप्ताहे भवति, अवश्यं, भवद्भिः इव, विश्वं तस्मिन् केन्द्रितम् अस्ति" इति पञ्चदशकस्य प्रेससचिवः मेजर जनरल् पैट् रायडरः अत्र वार्ताकारसम्मेलने पत्रकारैः सह अवदत्।

"किन्तु अहं न मन्ये यदि (रूसस्य) राष्ट्रपतिः (व्लादिमीर्) पुटिन् अस्य भ्रमणस्य प्रतिनिधित्वं कर्तुं प्रयतते यत् कथञ्चित् दर्शयितुं प्रयतते यत् सः विश्वस्य शेषभागात् पृथक् नास्ति। तथा च प्रकरणस्य तथ्यम् is, राष्ट्रपतिपुटिनस्य पसन्दयुद्धेन रूसदेशः विश्वस्य शेषभागात् पृथक् कृतः अस्ति तथा च महता मूल्येन आगतं" इति मोदी इत्यस्य रूसयात्रायाः प्रश्नानाम् उत्तरं दत्त्वा सः अवदत्।

"तेषां आक्रामकयुद्धं महता मूल्येन आगतं तथ्यानि च तत् प्रमाणयन्ति। अतः वयं भारतं रणनीतिकसाझेदारं रूपेण निरन्तरं पश्यामः। तेषां सह वयं दृढं संवादं निरन्तरं करिष्यामः" इति रायडरः अवदत्।

"सः (पुटिन्) विश्वस्य बृहत्तमस्य लोकतन्त्रस्य प्रमुखः मास्कोनगरे स्थित्वा इदानीं तं आलिंगयन् एतावत् एकान्तवासं न दृश्यते" इति एकः संवाददाता अवदत्।

रायडरः अवदत् यत्, “अहम् अपि अवलोकयिष्यामि यत् प्रधानमन्त्री अपि अद्यैव युक्रेन-राष्ट्रपतिना सह मिलित्वा स्वस्य आश्वासनं दत्तवान् यत् भारतं युक्रेन-देशे युद्धस्य शान्तिपूर्णसमाधानस्य समर्थनार्थं स्वसामर्थ्येन सर्वं करिष्यति इति।

सः अजोडत् यत्, “मम विचारेण वयं विश्वसामः यत् भारतं युक्रेनदेशस्य कृते स्थायि-न्यायपूर्णं शान्तिं साकारयितुं प्रयत्नानाम् समर्थनं करिष्यति तथा च संयुक्तराष्ट्रसङ्घस्य चार्टर्-संप्रभुतायाः, प्रादेशिक-अखण्डतायाः च सिद्धान्तानां पालनस्य महत्त्वं पुटिन्-महोदयाय बोधयिष्यति |.