मेस्कालेरो अपाचे आरक्षणे सोमवासरे प्रातःकाले अग्निः प्रज्वलितः इति न्यू मेक्सिको वनविभागस्य उद्धृत्य सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

प्रायः १४०० गृहाणि अन्ये च संरचनानि नष्टानि इति वनविभागेन अद्यतनपत्रे उक्तम्।

आरक्षणस्य पश्चिमदिशि केचन ७७०० दूरस्थः रुइडोसो-ग्रामः अग्रे गच्छन्त्याः अग्निना निर्गमनस्य आदेशः दत्तः ।

रुइडोसो-नगरस्य मेयरः लिन् क्रॉफोर्ड् इत्यनेन उक्तं यत् मंगलवासरपर्यन्तं एकमात्रं मृत्युः एव ज्ञातः।

न्यू मेक्सिकोदेशस्य गवर्नर् मिशेल् लुजान् ग्रिशाम् इत्यनेन लिङ्कन् तथा ओटेरो काउण्टी तथा मेस्केलेरो अपाचे आरक्षणस्य आपत्कालस्य घोषणा कृता अस्ति।