अमेरिकादेशः रूसदेशेन सह भारतस्य सम्बन्धस्य विषये अपि स्वचिन्ताम् प्रकटितवान् यत् पक्षद्वयस्य पूर्णस्य निष्कपटस्य च संवादस्य भागरूपेण नूतनदिल्लीनगरं प्रति प्रसारितम् अस्ति।

अमेरिकादेशः अवदत् यत्, “वयं भारतं आग्रहं कुर्मः, यथा वयं कोऽपि देशः रूसदेशेन सह सम्बद्धः भवति, तथैव स्पष्टं करोतु यत् युक्रेनदेशे द्वन्द्वस्य कोऽपि समाधानः एतादृशः भवितुम् अर्हति यः संयुक्तराष्ट्रसङ्घस्य चार्टर्-आदरं करोति, युक्रेनस्य प्रादेशिक-अखण्डतायाः, युक्रेन-देशस्य सार्वभौमत्वस्य च आदरं करोति” इति अमेरिका-देशः अवदत् दैनिकसमाचारसमारोहे विदेशविभागस्य प्रवक्ता मैथ्यू मिलरः।

"भारतदेशः एकः सामरिकः भागीदारः अस्ति यस्य सह वयं पूर्णं निष्कपटं च संवादं कुर्मः। तस्मिन् च रूसेन सह सम्बन्धस्य विषये अस्माकं चिन्ता अपि अन्तर्भवति।"

एताः चर्चाः प्रचलन्ति, प्रधानमन्त्रिणः मोदी-महोदयस्य रूस-भ्रमणस्य परितः एतादृशाः केचन निर्णयाः अभवन् वा इति सः न जानाति इति मिलरः अवदत्।