अमेरिकी रक्षासचिवः लॉयड् ऑस्टिनः तस्य आस्ट्रेलिया-जापान-समकक्षौ रिचर्ड मार्लेस्, मिनोरु किहारा च गुरुवासरे एतां समागमं कृतवन्तः, उत्तरकोरिया, युक्रेनदेशे रूसस्य युद्धं, दक्षिणचीनसागरं, दक्षिणचीनसागरं च सहितं क्षेत्रीयवैश्विकविषयेषु चर्चां कृतवन्तः ताइवान जलसन्धिः इति योन्हाप् समाचारसंस्थायाः सूचना अस्ति।

विज्ञप्तौ पठ्यते यत्, “उत्तरकोरिया-रूसयोः मध्ये वर्धमानस्य सैन्यसहकार्यस्य मन्त्रिणः घोरतया निन्दन्ति, यत्र उत्तरकोरियायाः निर्यातः, रूसस्य उत्तरकोरियायाः बैलिस्टिकक्षेपणास्त्रस्य क्रयणं च UNSC-संकल्पानां उल्लङ्घनेन, तथैव युक्रेनविरुद्धं रूसस्य एतासां क्षेपणास्त्रानाम् उपयोगः च अस्ति

ऑस्टिन्, मार्लेस्, किहारा च प्योङ्गयाङ्ग-नगरस्य अविराम-शस्त्र-विकासस्य विषये चिन्ताम् अपि प्रकटितवन्तौ ।

उत्तरकोरियादेशस्य परमाणु-क्षेपणास्त्र-विकासस्य विषये मन्त्रिणः अतीव चिन्तिताः सन्ति इति तत्र उक्तम् ।

"ते उत्तरकोरियादेशस्य पुनः पुनः क्षेपणास्त्रप्रक्षेपणस्य दृढतया निन्दां कुर्वन्ति, यत्र अन्तरमहाद्वीपीयबैलिस्टिकक्षेपणास्त्रप्रक्षेपणानि अन्यप्रक्षेपणानि च बैलिस्टिकक्षेपणास्त्रप्रौद्योगिक्याः उपयोगेन प्रक्षेपणं कुर्वन्ति, ये संयुक्तराष्ट्रसङ्घस्य संकल्पानां गम्भीराः उल्लङ्घनानि सन्ति।

तदतिरिक्तं, ते पुनः अन्तर्राष्ट्रीयसमुदायेन सह कार्यं कर्तुं स्वप्रतिबद्धतां पुनः उक्तवन्तः यत् प्योङ्गयाङ्गस्य क्षेत्रस्य कृते "गम्भीर" खतरान् सम्बोधयितुं।

ते उत्तरकोरियादेशं प्रति "तत्क्षणमेव" अपहरणस्य विषयस्य समाधानं कृत्वा तस्य मानवअधिकारस्य उल्लङ्घनं निवर्तयितुं आह्वानं नवीनं कृतवन्तः।

चीनविषये रक्षाप्रमुखाः "दक्षिणपूर्वचीनसागरेषु बलेन वा जबरदस्तीया वा यथास्थितिं एकपक्षीयरूपेण परिवर्तयितुं" बीजिंगद्वारा कृतस्य कस्यापि प्रयासस्य "दृढ" विरोधे बलं दत्तवन्तः।

"अस्मिन् दक्षिणचीनसागरे चिन्ताजनकाः अस्थिरीकरणाः च कार्याणि, यथा समुद्रे वायुतले च असुरक्षितसङ्घर्षाः, विवादविशेषतानां सैन्यीकरणं, तटरक्षकपोतानां समुद्रीयसैनिकदलानां च खतरनाकप्रयोगः...अन्यदेशान् बाधितुं प्रयत्नाः च सन्ति ' offshore resourc exploration," इति वक्तव्ये पठितम्।

अपि च, ते ताइवान जलडमरूमध्यस्य पारं शान्तिस्य स्थिरतायाः च महत्त्वे बलं दत्तवन्तः, तथा च जलडमरूमध्यपार-समस्यानां शान्तिपूर्णसमाधानस्य आह्वानं कृतवन्तः।