ह्यूस्टन्, अमेरिकी-कैलिफोर्निया-राज्ये गतसप्ताहात् २३ वर्षीयः भारतीयः छात्रः लापता अस्ति तथा च पुलिसैः तस्याः अन्वेषणार्थं जनसाहाय्यं प्राप्तम्, देशे नवीनतमः प्रकरणः यतः समुदायः छात्रैः सह सम्बद्धानां एतादृशानां घटनानां क्रमेण सह संघर्षं करोति .

कैलिफोर्निया राज्यविश्वविद्यालयस्य सैन् बर्नार्डिनो (CSUSB) इत्यस्य छात्रा निथीशा काण्डुला मे २८ दिनाङ्के लापता इति पुलिसेन उक्तम्।

सा अन्तिमे समये लॉस एन्जल्सनगरे दृष्टा, मे ३० दिनाङ्के लापता इति सूचना प्राप्ता इति सीएसयूएसबी इत्यस्य पुलिसप्रमुखः जॉन् गुटिरेज् रविवासरे एक्स इत्यत्र प्रकाशितेन पोस्ट् मध्ये अवदत्।

"#MissingPersonAlert: कैलिफोर्नियाराज्यविश्वविद्यालयः, सैनबर्नार्डिनोपुलिसः #LAPD इत्यस्मिन् अस्माकं भागिनानां सह, @CSUSBNews Nitheesha Kandula इत्यस्य स्थलस्य सूचनां यस्य कस्यचित् अस्ति, सः अस्मान् सम्पर्कं कर्तुं वदति: (909) 537-5165," पुलिसेन उक्तम्।

कान्धुला ५ पाद ६ इञ्च् ऊर्ध्वं, प्रायः १६० पाउण्ड् (७२.५ किलोग्राम) भारः च कृष्णकेशाः कृष्णनेत्राः च इति वर्णितः इति पुलिसैः लिखितवक्तव्ये उक्तम्।

सा सम्भवतः २०२१ तमस्य वर्षस्य टोयोटा कोरोला इति वाहनं चालयति स्म, यस्याः वर्णः कैलिफोर्निया-नामकः आसीत्, यस्य वर्णः अज्ञातः आसीत् इति वक्तव्ये उक्तम् ।

तस्याः स्थलस्य सूचनां विद्यमानानाम् जनानां कृते अधिकारिभिः सम्पर्कं कर्तुं आग्रहं कुर्वन् पुलिसेन उक्तं यत्, "यस्याः अपि सूचनां विद्यमानाः सन्ति सः CSUSB पुलिसविभागेन (909) 538-7777 इत्यत्र, अथवा LAPD इत्यस्य दक्षिणपश्चिमविभागेन (213) 485-2582 इत्यत्र सम्पर्कं कर्तुं आग्रहः अस्ति।

गतमासे शिकागोनगरे २६ वर्षीयः भारतीयः छात्रः रूपेशचन्द्रचिन्तकीन्दः लापता इति सूचना प्राप्ता।

एप्रिलमासे पूर्वं मार्चमासात् लापता २५ वर्षीयः भारतीयः छात्रः अमेरिकादेशस्य क्लीव्लैण्ड्-नगरे मृतः अभवत् । हैदराबादस्य नचारमनगरस्य मोहम्मद अब्दुल अरफाथः गतवर्षे मेमासे क्लीव्लैण्ड् विश्वविद्यालयात् सूचनाप्रौद्योगिकीविषये स्नातकोत्तरपदवीं प्राप्तुं अमेरिकादेशम् आगतः।

मार्चमासे भारतस्य ३४ वर्षीयः प्रशिक्षितः शास्त्रीयनर्तकः अमरनाथघोषः सेण्ट् लुईस्, मिसूरी-नगरे गोलिकाभिः हतः ।

पर्ड्यू विश्वविद्यालयस्य २३ वर्षीयः भारतीय-अमेरिकनः छात्रः समीर कामथः इण्डियाना-राज्यस्य प्रकृतिसंरक्षणक्षेत्रे फरवरी-मासस्य ५ दिनाङ्के मृतः अभवत् ।

फेब्रुवरी-मासस्य २ दिनाङ्के वाशिङ्गटन-नगरस्य भोजनालयस्य बहिः आक्रमणस्य समये भारतीयमूलस्य ४१ वर्षीयः विवेक-तनेजा-इत्यस्य प्राणघातक-आघातः अभवत्

जनवरीमासे इलिनोयविश्वविद्यालयस्य छात्रः १८ वर्षीयः अकुलधवनः परिसरभवनस्य बहिः प्रतिक्रियाहीनः अभवत् । अन्वेषणेन ज्ञातं यत् सः हाइपोथर्मिया-रोगेण मृतः, अधिकारिभिः निर्णयः कृतः यत् तीव्र-मद्य-मदः, अत्यन्तं शीत-तापमानस्य दीर्घकालं यावत् संपर्कः च तस्य मृत्योः महत्त्वपूर्णं योगदानं दत्तवान्