न्यूयॉर्क, न्यूयॉर्कराज्यस्य अल्बानी-नगरस्य जलप्रपाते डुबन् २५ वर्षीयः भारतीयः छात्रः मृतः इति अत्र भारतस्य वाणिज्यदूतावासेन उक्तम्, एतादृशानां दुःखदघटनानां क्रमेण सह जूझन्तं समुदायं मारयितुं नवीनतमः घटना अस्ति।

अत्रतः उत्तरदिशि प्रायः २४० कि.मी दूरे स्थिते अल्बानी-नगरस्य बार्बर्विल्-जलप्रपाते ७ जुलै-दिनाङ्के साई-सूर्य-अविनाश-गड्डे-इत्यस्य मृत्युः अभवत् ।

"त्रिन विश्वविद्यालयस्य छात्रस्य श्री साई सूर्य अविनाश गड्डे इत्यस्य दुःखदहानिः वयं अतीव दुःखिताः स्मः, यः ७ जुलै दिनाङ्के बार्बर्विले फॉल्स्, अल्बानी, एनवाई इत्यत्र डुबत्" इति मिशनेन एक्स इत्यत्र प्रकाशितम्।

“तस्य शोकग्रस्तपरिवारस्य मित्राणां च कृते वयं हार्दिकं शोकसंवेदनां कुर्मः। @IndiainNewYork श्री गड्डे इत्यस्य मर्त्यशरीराणां भारतं प्रति परिवहनार्थं एनओसी निर्गन्तुं सहितं सर्वाणि आवश्यकानि सहायतानि विस्तारयति” इति न्यूयॉर्कनगरे भारतस्य महावाणिज्यदूतावासेन सोमवासरे रात्रौ X इत्यत्र प्रकाशितम्।

“अस्मिन् कठिने काले अस्माकं विचाराः प्रार्थनाः च तस्य परिवारेण सह सन्ति” इति तत्र अपि उक्तम् ।

गड्डे इत्यस्य लिङ्क्डइन-प्रोफाइलेन ज्ञातं यत् सः २०२३-२४ सत्रे अमेरिकी-राज्यस्य इण्डियाना-नगरस्य ट्राइन-विश्वविद्यालये नामाङ्कनं कृतवान् । भारतस्य तेलङ्गानानगरस्य मूलतः गड्डे ४ जुलैदिनाङ्कस्य दीर्घसप्ताहसमाप्तिम् जलप्रपातक्षेत्रे एव यापयति स्म इति समाचाराः।

“रविवासरे पोएस्टेन्किल्-नगरस्य बार्बर्विल्-जलप्रपाते एकः व्यक्तिः मृतः अपरः च उद्धारितः । रेन्सेलार् काउण्टी शेरिफ् कार्यालयं वदति यत् यः व्यक्तिः मृतः सः क्षेत्रस्य न आसीत् इति पुरुषः आसीत्” इति सोमवासरे स्थानीयवार्तापत्रे उक्तम्।

तरणं कुर्वन्तौ पुरुषौ विपत्तौ अभवताम् ततः परं बहुविधाः चालकाः घटनास्थले प्रतिक्रियाम् अददुः । यः पुरुषः उद्धारितः सः एकेन उत्तमेन सामरीजनेन उद्धारितः इति News10.com इत्यनेन Rensselaer County Sheriff’s Office इत्यस्य उद्धृत्य उक्तम्।

गड्डे इत्यस्य मृत्युः अमेरिकादेशे भारतीयानां विशेषतः छात्राणां असमयमृत्युः इति वर्धमानानाम् उदाहरणानां दीर्घसूची अस्ति ।

गतमासे एकस्मिन् दुःखदघटने एकवर्षात् न्यूनकालपूर्वं अमेरिकादेशम् आगतः ३२ वर्षीयः दसारीगोपिकृष्णः जूनमासे अमेरिकादेशस्य टेक्सास्-राज्यस्य प्लेजेण्ट् ग्रोव्, डल्लास्-नगरस्य सुविधाभण्डारस्य चोरीकाले घातकरूपेण गोलिकापातं कृतवान् २१.

२०२४ तमे वर्षे अमेरिकादेशे अर्धदर्जनाधिकाः भारतीयाः छात्राः अन्ये च प्राणान् त्यक्तवन्तः ।

इदानीं गतसप्ताहस्य आरम्भे कृते घोषणानुसारम् अत्र भारतीयछात्राणां समर्थनाय नूतनेन उपक्रमेण न्यूयोर्कनगरे भारतस्य महावाणिज्यदूतावासेन अमेरिकादेशे अध्ययनं कुर्वतां भारतीयछात्राणां कृते विशेषं मञ्चं विकसितम् अस्ति।