अमेरिकीराष्ट्रियनिकुञ्जसेवाद्वारा प्रकाशितेन प्रेसविज्ञप्तौ उक्तं यत् रेन्जर्-जनाः येलोस्टोन्-राष्ट्रियनिकुञ्जस्य मध्यभागे स्थिते कैन्यन्-ग्रामे रात्रौ एव गुरुवासरे प्रातःकाले च अग्निबाणधारिणः व्यक्तिस्य प्रतिवेदनस्य प्रतिक्रियां दत्तवन्तः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

अस्मिन् समये यस्य परिचयः न प्रकाशितः, सः कानूनप्रवर्तकरेन्जरैः सह गोलीकाण्डस्य आदानप्रदानानन्तरं मारितः इति अधिकारिणः अवदन्, रेन्जर् मध्ये एकः घातितः अस्ति, तस्य स्थितिः स्थिरः इति च अवदन्।

यद्यपि जनसमुदायस्य कृते सक्रियः खतरा नास्ति तथापि संघीय अन्वेषणब्यूरो इत्यस्य नेतृत्वे अन्वेषणं प्रचलति चेत् घटनास्थलस्य परितः क्षेत्रं अद्यापि बन्दम् अस्ति।

१८७२ तमे वर्षे स्थापितं येलोस्टोन् राष्ट्रियनिकुञ्जं संयुक्तराज्यस्य प्रथमं राष्ट्रियनिकुञ्जम् अस्ति । मुख्यतया वायोमिङ्ग्-राज्ये स्थितं एतत् उद्यानं प्रतिवर्षं कोटि-कोटि-आगन्तुकान् आकर्षयति ।