अमृतपालसिंहः पञ्जाबस्य खदूरसाहबनिर्वाचनक्षेत्रात् लोकसभानिर्वाचनं करिष्यति इति तस्य वकिलस्य घोषणायाः परदिने एव एतत् अभवत्।

अधिकारिणां मते अमृतपालसिंहस्य पिता तरसेमसिंहः, मामा सुखचाईसिंहः, पत्नी किरणदीपकौरः, अन्ये च परिवारजनाः प्रातःकाले डिब्रुगढनगरम् आगताः, तेषु केचन पश्चात् i दिने केन्द्रीयकारागारे तस्य साक्षात्कारं कर्तुं गतवन्तः।

जेल-अधिकारिणः उल्लेखं कृतवन्तः यत् अमरीपाल-सिंहस्य आगन्तुकानां द्वारे व्यापकं सुरक्षा-परीक्षा कृता, आवश्यक-कागज-कार्यस्य अनन्तरं तेषां हाय-समागमस्य अनुमतिः अपि अभवत्

अमृतपालसिंहस्य परिवारः एकस्य ओ सिंहस्य निकटसहायकस्य पोपप्रीतसिंहस्य पिता अमरजीतसिंहेन सह यात्रां कृतवान् ।

अमृतपालसिंहस्य वकीलः राजदेवसिंहखालसा बुधवासरे डिब्रुगढकारागारे मिलित्वा लोकसभानिर्वाचनं कर्तुं पृष्टवान्। "अमृतपासिंहं मिलितवान् अस्माकं समागमस्य समये अहं तं खदूरसाहबतः लोकसभानिर्वाचनं युद्धं कर्तुं पृष्टवान्। सः अस्य प्रस्तावस्य सहमतिम् अददात्, निर्वाचनं स्वतन्त्रप्रत्याशीरूपेण युद्धं कर्तुं च अभिप्रायः अस्ति।

‘वारिस पंजाब दे’ संगठनस्य प्रमुखः अमृतपालसिंहः गतवर्षस्य एप्रिलमासे गृहीतः आसीत् तथा च सः नवसहकारिभिः सह सम्प्रति कठोर एनएसए-अन्तर्गतं डिब्रुगढकारागारे निरुद्धः अस्ति।