लखनऊ, द जमियत उलामा-ए-हिन्द् इत्यनेन यूपी-सर्वकारस्य हाले कृतस्य आदेशस्य निवृत्तेः आग्रहः कृतः यत् अमान्यमद्रसेषु सर्वेषां छात्राणां, सर्वकारसहायक-मद्रसेषु अध्ययनं कुर्वतां गैर-मुस्लिम-छात्राणां च सर्वकारीयविद्यालयेषु स्थानान्तरणं करणीयम् इति निर्देशः दत्तः।

मुस्लिमसङ्गठनेन एतत् आदेशं "असंवैधानिकम्" इति उक्तम् ।

तत्कालीन उत्तरप्रदेशस्य मुख्यसचिवः दुर्गाशंकरमिश्रः २६ जून दिनाङ्कस्य आदेशेन राज्यस्य सर्वेभ्यः जिलादण्डाधिकारिभ्यः निर्गतेन बालअधिकारसंरक्षणराष्ट्रीयआयोगस्य ७ जून दिनाङ्कस्य पत्रस्य उल्लेखं कृतवान् पत्रे निर्देशः दत्तः मूलभूतशिक्षापरिषदः विद्यालयेषु सर्वकारवित्तपोषितमदरसेषु अध्ययनं कुर्वतां सर्वेषां अमुस्लिमछात्राणां औपचारिकशिक्षाप्रदानार्थं प्रवेशः।

२६ जून दिनाङ्के निर्गतपत्रे एतदपि उक्तं यत् उत्तरप्रदेशमद्रासशिक्षापरिषद्द्वारा मान्यतां न प्राप्तानां राज्यस्य एतादृशेषु सर्वेषु मदरसासु पठन्तीनां सर्वेषां बालकानां परिषद्विद्यालयेषु अपि प्रवेशः दातव्यः।

सम्पूर्णं प्रक्रियां कार्यान्वितुं जिलादण्डाधिकारिभिः मण्डलस्तरस्य समितिः निर्मातव्या इति तत्र उक्तम्।

इदानीं सर्वकारीय-आदेशं "असंवैधानिकम्" इति उक्त्वा अल्पसंख्याकानां अधिकारस्य उल्लङ्घनस्य कार्यवाही इति उक्त्वा जमियत-उलामा-ए-हिन्द-सङ्घः तस्य निवृत्तेः आग्रहं कृतवान् अस्ति

गुरुवासरे जारीकृते वक्तव्ये उक्तं यत्, "जमीयत उलामा-ए-हिन्दस्य अध्यक्षः मौलाना महमूद असद मद्नी इत्यनेन उत्तरप्रदेशसर्वकारस्य मुख्यसचिवं, बालाधिकारसंरक्षणराष्ट्रीयआयोगं, अपर मुख्यसचिवं/प्रधानसचिवं, अल्पसंख्यक कल्याण एवं वक्फ उत्तर प्रदेश एवं निदेशक अल्पसंख्यक कल्याण यूपी एवं इस असंवैधानिक कार्यवाही से परहेज करने की अपील की।

"ज्ञायते यत् राष्ट्रियबालाधिकारसंरक्षणआयोगस्य (NCPCR) पत्राचारस्य आधारेण यूपी-सर्वकारेण २०२४ तमस्य वर्षस्य जूनमासस्य २६ दिनाङ्के निर्देशाः जारीकृताः यत् सहायताप्राप्त-मान्यता-मद्रसेषु अध्ययनं कुर्वन्तः अमुस्लिम-छात्राः पृथक् भवेयुः,... तेषां प्रवेशः सर्वकारीयविद्यालयेषु भवेत् तथैव अमान्यमद्रसानां सर्वेषां छात्राणां आधुनिकशिक्षायाः कृते सर्वकारीयप्राथमिकविद्यालयेषु बलात् प्रवेशः करणीयः इति।

एषः आदेशः राज्ये सहस्राणि स्वतन्त्राः मदरसाः प्रभाविताः भविष्यन्ति यतोहि उत्तरप्रदेशः एव राज्यः अस्ति यत्र दारुल् उलूम देवबन्दः, नडवातुल उलामा च सहितं बृहत् स्वतन्त्रमद्रसाः सन्ति इति मद्नी अजोडत्।

मद्नी स्वपत्रे स्पष्टीकरोति यत् एनसीपीसीआर-संस्था सहायताप्राप्तमद्रसानां बालकानां धर्माधारितं पृथक् कर्तुं निर्देशं दातुं न शक्नोति। एतत् धर्मनाम्ना देशस्य विभाजनस्य कर्म इति सः अवदत्।

मद्नी इत्यनेन इदमपि उक्तं यत् यूपी-सर्वकारेण एतत् अवगन्तुं युक्तं यत् इस्लामिक-मदरसानां छूटं दत्त्वा मदरसानां पृथक् कानूनीपरिचयः, स्थितिः च अस्ति यथा मुक्त-अनिवार्य-शिक्षा-अधिकार-अधिनियमस्य, २००९-इत्यस्य धारा १(५) द्वारा मान्यता प्राप्ता अस्ति। अतः जमियत उलामा-ए-हिन्दः २६ जून-दिनाङ्कस्य सर्वकारीय-आदेशं निवृत्तं कर्तुं आग्रहं करोति इति सः अजोडत्।

यूपी-नगरे प्रायः २५,००० मदरसाः सन्ति । एतेषु १६,००० मदरसा सर्वकारीयमान्यताः सन्ति, येषु ५६० सर्वकारसहायकमद्रसाः सन्ति ।

सर्वोच्चन्यायालयेन एप्रिलमासस्य ५ दिनाङ्के इलाहाबाद-उच्चन्यायालयस्य आदेशे स्थगितम् आसीत्, यस्मिन् उत्तरप्रदेशस्य मद्रासशिक्षामण्डलस्य अधिनियमः २००४ "असंवैधानिकः" इति घोषितः आसीत्

इलाहाबाद उच्चन्यायालयस्य २२ मार्चदिनाङ्कस्य निर्णयस्य विरुद्धं अपीलानाम् एकं समूहं श्रुत्वा भारतस्य मुख्यन्यायाधीशस्य डी वाई चन्द्रचूडस्य न्यायाधीशानां जे बी परदीवाला, मनोजमिस्रा च त्रयः न्यायाधीशाः पीठाः अवदन् यत् एषः आदेशः भविष्ये प्रायः १७ वर्षाणां शिक्षायाः पाठ्यक्रमे प्रभावं जनयिष्यति लक्षं छात्राः ये एतेषु मदरसासु शिक्षां कुर्वन्ति।

उत्तरप्रदेशमद्रासशिक्षापरिषदः अध्यक्षः इफ्तिखार अहमदजावेदः अपि अस्य विकासस्य प्रतिक्रियां दत्त्वा अवदत् यत् कोऽपि छात्रः मदरसासु अध्ययनं कर्तुं बाध्यः नास्ति।

"मद्रसेषु अध्ययनं कुर्वन्तः सर्वे अमुस्लिमछात्राः स्वमातापितृणां सहमत्या अध्ययनं कुर्वन्ति। एतादृशे परिस्थितौ तेषां वा अमान्यमद्रसानां छात्राणां वा परिषद्विद्यालयेषु बलात् नामाङ्कनं बोधात् परं भवति" इति सः अवदत्।

जावेदस्य मते राज्ये ८५०० असहायमद्रसाः सन्ति येषु प्रायः सप्तलक्षं छात्राः अध्ययनं कुर्वन्ति । ते मूलभूतशिक्षापरिषदः विद्यालयेषु प्रेषयितुं प्रस्ताविताः इति सर्वकारीयादेशानुसारम् इति सः अवदत्।