तस्य चॉपरः कोलकातानगरस्य बेहाल् फ्लायिंग् क्लबे आसीत् तदा सूचनाप्रौद्योगिकी-अन्वेषणं कृतम् इति कथ्यते ।

दलस्य अधिकारिणां मते कराधिकारिणः अपि तृणमूलनेतुः सुरक्षाकर्मचारिभिः सह वाचिकविवादं कृत्वा हेलिकॉप्टरं ग्रौन् कर्तुं धमकीम् अयच्छन्।

तृणमूलः स्वस्य एकस्य लम्बतमस्य नेतारस्य उपरि सूचनाप्रौद्योगिकी-अभियानस्य विषये धूमम् अयच्छत् तथा च प्रतिद्वन्द्वी-दलानां लक्ष्यीकरणस्य प्रयत्नेन भाजपा-संस्थायाः सर्वकारीय-एजेन्सी-नियोजनस्य आरोपं कृतवान्

अद्यतन-आक्रमणानि भाजपा-सङ्घस्य ‘भयस्य कुण्ठायाः’ प्रमाणम् इति अपि दलेन उक्तम् ।

“एतानि कार्याणि तथ्यस्य प्रमाणानि सन्ति यत् भाजपा कम्पयति यदा टी बङ्गालस्य विषयः आगच्छति तथा च देशे सर्वत्र, हुकद्वारा वा क्रुकद्वारा वा, ते पुनः सत्तां प्राप्तुं प्रयत्नरूपेण th विरोधं निर्मूलयितुम् इच्छन्ति,” इति टीएमसी क वक्तव्यम्‌।

बनर्जी अपि X -इत्यत्र गत्वा लिखितवान् यत् "@NIA_India DG एकं SP -इत्येतत् दूरीकर्तुं स्थाने @ECISVEEP तथा@BJP4India इत्यनेन अद्य मम चॉपरस्य सुरक्षाकर्मचारिणां च अन्वेषणाय, rai कर्तुं च MINIONS FROM IT -इत्यस्य परिनियोजनं कृतम्, यस्य परिणामेण NO FINDINGS अभवत् । The ZAMINDAR can exert all the might but बङ्गालस्य SPIRIT OF RESISTANCE कदापि न डुलति।"

टीएमसी-नगरस्य वरिष्ठनेता राज्यसभा-सांसदः च संकटगोखले-महोदयेन पीएम-मोदी-महोदयस्य प्रबन्धनस्य आज्ञानुसारं निर्वाचनात् पूर्वं स्वस्य प्रचारदिनानि अवरुद्ध्य I-T-विभागस्य आरोपः कृतः

अभिषेक बनर्जी पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जे इत्यस्य भ्राता अस्ति तथा च डायमण्ड् हार्बर लोकसभाक्षेत्रस्य वर्तमानसांसदः अस्ति।