यूके-प्रधानमन्त्रीरूपेण कार्यं कृतवान् प्रथमः भारतीयमूलस्य व्यक्तिः कन्जर्वटिव-पक्षस्य नेता ऋषिसुनकः यॉर्कशायर-नगरस्य रिचमण्ड्-नॉर्थालरटन-निर्वाचनक्षेत्रात् विजयं प्राप्य प्याक्-समूहस्य नेतृत्वं करोति

सुनकस्य अतिरिक्तं अन्ये २५ भारतीयमूलस्य सांसदाः २० श्रमिकदलस्य पञ्च च कन्जर्वटिवः .

गुजरातीवंशस्य कन्जर्वटिव-सांसदः प्रीतिपटेलः एसेक्स-नगरस्य विथम्-नगरात् विजयं प्राप्तवान् । अन्तर्राष्ट्रीयविकासराज्यसचिवः सहितं विविधपदेषु कार्यं कृतवान् पटेलः २०१० तमे वर्षात् अस्य निर्वाचनक्षेत्रस्य प्रतिनिधित्वं करोति ।

पञ्जाबीहिन्दुपृष्ठभूमिस्थः प्रमुखः राजनेता गगनमोहिन्द्रः दक्षिणपश्चिमहर्टफोर्डशायर-नगरे स्वस्य आसनं सुरक्षितवान् । मोहिन्द्रः २००४ तमे वर्षे पारिषदपार्षदरूपेण प्रारम्भिकनिर्वाचनानन्तरं २०१९ तमे वर्षात् कन्जर्वटिवपक्षस्य सांसदः अस्ति ।

लेबरपार्टीनेत्री सीमा मल्होत्रा ​​२०११ तः चतुर्थवारं स्वस्य फेल्थम्, हेस्टन् च निर्वाचनक्षेत्रं धारयति स्म ।मल्होत्रा ​​कौशलस्य, अग्रे शिक्षायाः च छायामन्त्री सहितं अनेकाः छायामन्त्रीपदं स्वीकृतवती अस्ति

गोवामूलस्य लेबरपक्षस्य नेता वैलेरी वाज् पञ्चमवारं वाल्साल्-ब्लोक्स्विच्-क्षेत्रेषु विजयं प्राप्तवती । २०१० तमे वर्षात् सांसदः वाजः हाउस् आफ् कॉमन्स् इत्यस्य छायानेतारूपेण कार्यं कृतवान् ।

लिसा नण्डी विगान्-नगरे स्वपीठं धारितवती, येन सा निर्वाचनक्षेत्रस्य प्रथमा महिलासांसदः, २०१० तमे वर्षात् प्रथमासु एशिया-महिलासांसदेषु अन्यतमः च अभवत् ।अन्तर्राष्ट्रीयविकासस्य छायामन्त्रिमण्डलमन्त्रीरूपेण कार्यं कृतवती अस्ति

२०१९ तमे वर्षे २३ वर्षे यूके-देशस्य कनिष्ठतमा सांसदारूपेण इतिहासं रचयन्त्याः नादिया विटोमे नॉटिङ्घम्-पूर्वतः पुनः निर्वाचिता ।

यूके-देशस्य प्रथमा महिला सिक्ख-सांसदः प्रीतकौरगिल्-इत्यनेन बर्मिन्घम्-नगरे कन्जर्वटिव-अश्वीर-सङ्घं पराजितम्, एतत् सीटं सा २०१७ तः धारयति ।गिल् प्राथमिकसेवा-जनस्वास्थ्ययोः छायामन्त्रीरूपेण कार्यं कृतवती अस्ति

लेबरपार्टी-पक्षस्य तनमञ्जीतसिंह-धेसी-महोदयः स्वस्य स्लाउ-निर्वाचनक्षेत्रं धारितवान्, यद्यपि विजयस्य अन्तरं न्यूनीकृतम् ।

कन्जर्वटिवनेत्री शिवानीराजा लेस्टर् ईस्ट् निर्वाचनक्षेत्रे विजयं प्राप्तवती, यत्र सा अन्यस्य भारतीयमूलस्य लेबरपक्षस्य उम्मीदवारस्य राजेश अग्रवालस्य विरुद्धं प्रत्याशी अभवत् ।

विवादेषु उलझिता, स्वस्य वक्तव्यानां कारणेन दलेन निष्कासिता च ४४ वर्षीयः कन्जर्वटिव-पक्षस्य सांसदः सुएला ब्रेवरमैन् चतुर्थवारं क्रमशः फारेहम्-वाटरलूविल्-निर्वाचनक्षेत्रात् विजयं प्राप्तवान्

तदतिरिक्तं ब्रिटेनस्य संसदसदनस्य सदस्यत्वेन निर्वाचिताः अन्ये भारतीयमूलस्य लेबरपक्षस्य सांसदाः नवेन्दुमिश्रः, जस अथवालः, बग्गी शङ्करः, सत्वीरकौरः, हरप्रीत उप्पलः, वारिन्दरजस्, गुरिन्दरजोसनः, कनिष्कानारायणः, सोनियाकुमारः, सुरीना ब्रैकनब्रिड्जः, किरिथ एण्ट्विस्टल् च सन्ति , जीवनं सन्धेर्, सोजन जोसेफ्, मुरीना विल्सन च ।