पुलिसमहानिदेशकः रविगुप्तः अवदत् यत् मुख्यमन्त्री ए.रेवन्तरेड्डी, उपमुख्यमन्त्री मल्लुभट्टीविक्रमार्कः च यदा अभिनेता साई धरमतेजः यूट्यूबरस्य घृणितटिप्पण्याः अनन्तरं बालदुर्व्यवहारस्य ऑनलाइन सूचनां दत्तवान् तदा कार्यवाहीप्रतिज्ञां कृतवन्तौ तदा प्राथमिकी पञ्जीकृता।

पुलिसदलः तान् चिन्तयति इति पुलिसप्रमुखः अवदत्। “अनन्तरं कठोरं कार्यवाही भविष्यति। वयं सर्वेषां नागरिकानां विशेषतः बालकानां रक्षणाय प्रतिबद्धाः स्मः। हास्यार्थं सामाजिकमाध्यमानां दुरुपयोगं कुर्वन्तः अपराधिनः न्यायस्य सामना करिष्यन्ति” इति सः ‘X’ इत्यत्र पोस्ट् कृतवान् ।

बालसुरक्षाविषये, उत्तरदायीसामाजिकमाध्यमानां उपयोगे च जागरूकतां जनयितुं सर्वकारः, पुलिस च प्रयत्नाः तीव्रं करिष्यन्ति इति डीजीपी अवदत्।

पूर्वं साई धरम तेजः आक्रोशं प्रकटयितुं ‘X’ इति क्रमेण गत्वा द्वयोः तेलुगुराज्ययोः मुख्यमन्त्रिणः उपमुख्यमन्त्रिणः च टैग् कृत्वा भविष्ये एतादृशानां भयानककार्याणां निवारणाय आवश्यककार्याणां आग्रहं कृतवान्।

“एतत् घोरं, घृणितम्, भयङ्करं च परम् अस्ति । एतादृशाः राक्षसाः तथाकथितस्य Fun & Dank इत्यस्य वेषेण बालदुर्व्यवहारं कुर्वन्तः अत्यन्तं प्रयुक्ते सामाजिकमञ्चे अप्रत्यक्षाः भवन्ति। बालसुरक्षा एव घण्टायाः आवश्यकता अस्ति” इति सः लिखितवान् यदा सः तेलुगु-यूट्यूबरस्य एकस्य भिडियो-विषये अनुचितं टिप्पणं कृत्वा एकं भिडियो साझां कुर्वन् लिखितवान् यस्मिन् एकः पिता तस्य पुत्री च दृश्यन्ते।

यूट्यूबरः स्वमित्रैः सह लाइव्-चैट्-सत्रे एतत् टिप्पणीं कृतवान् ।

आन्ध्रप्रदेशस्य उपमुख्यमन्त्रिणः अभिनेता च पवनकल्याणस्य भ्राता धरमतेजः अपि मातापितृभ्यः अनुरोधं कृतवान् यत् यदा भवन्तः स्वबालकानाम् एकं विडियो वा फोटो वा प्रकाशयन्ति तदा ‘किञ्चित् प्रकारस्य विवेकस्य उपयोगं कुर्वन्तु यतः सामाजिकमाध्यमानां जगत् निर्दयी खतरनाकं च अभवत्, अस्ति च एतेषां पशूनां हिंसकानां भयङ्कराणां च नियन्त्रणं निवारयितुं वा अतीव कठिनम्' इति ।

“अतः कृपया कृपया स्वसन्ततिनां चित्राणि वा भिडियो वा प्रकाशयितुं पूर्वं सावधानाः, जागरूकाः, सम्यक् पालनं च कुर्वन्तु, ये जनाः एतादृशं न्यूनस्तरं प्रति नमन्ति, तेभ्यः आशासे यत् भवन्तः कदापि स्वस्य विषये मातापितृणां अशान्तिं न पश्यन्ति टिप्पणीं करोति” इति अभिनेता लिखितवान् ।

स्वस्य पदस्य प्रतिक्रियां दत्त्वा मुख्यमन्त्री रेवन्तरेड्डी धर्मतेजस्य धन्यवादं दत्तवान् यत् सः घटनां तेषां संज्ञानं प्रति आनयत्। “अस्माकं सर्वकारस्य बालसुरक्षा सर्वाधिकप्राथमिकता अस्ति। एतां घटनां अवलोक्य समुचितं कार्यं करिष्यति” इति मुख्यमन्त्री ‘X’ इत्यस्य आधिकारिकहन्डलात् पदं पठ्यते।

“बालसुरक्षा खलु सर्वोच्चप्राथमिकता अस्ति। वयं सुनिश्चितं करिष्यामः यत् अस्माकं सर्वकारः सामाजिकमाध्यममञ्चेषु बालदुर्व्यवहारस्य शोषणस्य च निवारणाय आवश्यकानि पदानि गृह्णाति। अस्माकं बालकानां कृते सुरक्षितं ऑनलाइन-वातावरणं निर्मातुं मिलित्वा कार्यं कुर्मः” इति उपमुख्यमन्त्री भट्टी विक्रमार्कः लिखितवान् ।



एकः