एतेन द्वयोः राष्ट्रयोः मध्ये प्रथमवारं द्विपक्षीयः श्रृङ्खला अस्ति तथा च केवलं तृतीयः अवसरः यत् तेषां ५० ओवर प्रारूपेण मेलनं भविष्यति। यद्यपि एते मेलनानि प्रारम्भे २०२३-२०२७ भविष्ययात्राकार्यक्रमस्य (FTP) भागः न आसन् तथापि क्रिकेट् दक्षिण आफ्रिका (CSA) इत्यनेन स्वस्य राष्ट्रियदलानां प्रतिस्पर्धात्मकावकाशान् वर्धयितुं प्रयत्नरूपेण एतानि योजितम्

परन्तु यथा यथा क्रीडाः समीपं गच्छन्ति तथा तथा SACA इत्यस्य ध्यानं महत्त्वपूर्णविषये गतं यत् अफगानिस्तानदेशः महिलादलं विना अन्तर्राष्ट्रीयक्रिकेटपरिषदः (ICC) एकमात्रः पूर्णसदस्यः एव अस्ति

अफगानिस्तानदेशे विशेषतः तालिबान्-शासनस्य अन्तर्गतं महिलानां स्थितिः क्षीणा भवति इति विषये साका इत्यनेन एकं वक्तव्यं प्रकाशितम्, यतः क्रीडासु सहभागिता सहितं महिलानां अधिकारेषु कठोरप्रतिबन्धाः स्थापिताः सन्ति। अफगानिस्तानस्य सर्वकारः सम्प्रति महिलाक्रिकेट्-दलस्य मान्यतां दातुं नकारयति, तस्मात् साका-संस्थायाः कार्यवाही कर्तुं आह्वानं कृतम् अस्ति ।

SACA इत्यस्य मुख्यकार्यकारी विश्वक्रिकेटक्रीडकसङ्घस्य बोर्डसदस्यः च एण्ड्रयू ब्रेट्ज्के इत्यनेन एतत् बोधितं यत् प्रत्येकस्य क्रीडकस्य लिंगस्य परवाहं न कृत्वा क्रीडायां समानावसरस्य अधिकारः अस्ति। “क्रीडकस्य लिङ्गस्य कारणेन क्रीडायाः अधिकारः सीमितः न भवितुम् अर्हति । वयं CSA इत्यनेन आग्रहं कुर्मः यत् अफगानिस्तानस्य महिलाक्रीडकानां एतेषां अधिकारानां रक्षणं सम्मानं च भवितुमर्हति इति प्रकाशयितुं एतस्याः श्रृङ्खलायाः उपयोगः करणीयः” इति ब्रेट्ज्के अवदत्।

विश्वक्रिकेट्-क्रीडायां अफगानिस्तानस्य स्थितिविषये अन्तर्राष्ट्रीयचर्चानां व्यापकसन्दर्भे एव साका-संस्थायाः एतत् वक्तव्यम् अस्ति । अफगानिस्तानस्य महिलादलस्य अभावस्य विषये ICC इत्यनेन विचारः कृतः, केचन देशाः द्विपक्षीयश्रृङ्खलायां अफगानिस्तान-क्रीडां कर्तुं न अस्वीकृतवन्तः ।

ऑस्ट्रेलियादेशः स्वसर्वकारेण सह परामर्शं कृत्वा अन्तिमेषु वर्षेषु अफगानिस्तानविरुद्धं द्विपक्षीयश्रृङ्खलाद्वयं स्थगितवान् अस्ति । अद्यापि अफगानिस्तानस्य पुरुषदलः अन्तर्राष्ट्रीयक्रिकेट्-पञ्चाङ्गस्य सक्रियः भागः अस्ति, ICC-प्रतियोगितासु निरन्तरं क्रीडति ।

यद्यपि केचन देशाः कट्टरपक्षं स्वीकृतवन्तः तथापि अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायां अफगानिस्तान-क्रीडायां सर्वथा प्रतिबन्धं कर्तुं ICC अनिच्छति, यतः यदि तालिबान्-सङ्घः अस्मिन् विषये दबावं अनुभवति तर्हि तस्य जीवनस्य संकटः भवितुम् अर्हति इति आशङ्का अस्ति

अत्रान्तरे आस्ट्रेलियादेशे स्थितस्य शरणार्थीमहिलाक्रिकेटदलस्य निर्माणविषये चर्चाः अभवन्, यद्यपि ठोसकार्याणि अद्यापि न सम्भवन्ति

दक्षिण आफ्रिकादेशस्य श्वेतकन्दुकप्रशिक्षकः रोब वाल्टरः अफगानिस्तानविरुद्धं क्रीडनस्य नैतिकविचारविषये पृष्टः यत् शासनेन महिलानां प्रति व्यवहारः कृतः सः प्रश्नं CSA इत्यस्मै स्थगितवान् यत् एतादृशाः निर्णयाः शासकसंस्थायाः एव सन्ति, न तु क्रीडकानां प्रशिक्षकाणां वा इति । “ते निर्णयाः मम कृते न सन्ति” इति सः अवदत् ।