शतशः गृहाणि, प्रायः २०० हेक्टेर् कृषिभूमिः, १०० तः अधिकाः दुकानाः, स्वास्थ्यचिकित्सालयः, पशुधनं च क्षतिग्रस्तं वा नष्टं वा इति मन्त्रालयेन विज्ञप्तौ उक्तम्।

ताजाः जलप्रलयः अफगानिस्तानस्य पूर्वमेव भयंकरं मानवीयसंकटं दुर्गतिम् अयच्छति, येन विगतवर्षेषु बहुविधप्राकृतिकविपदानां क्षतिः भवति।

शनिवासरे मध्यप्रान्तस्य घोरस्य अधिकारिणः आकस्मिकजलप्रलयेन न्यूनातिन्यूनं ५ जनानां मृत्योः सूचनां दत्तवन्तः, व्यापकक्षतिः, मार्गाः अवरुद्धाः च। बदाखशानप्रान्ते यत्र जलप्रलयेन एकः माजोमार्गः अवरुद्धः अस्ति तत्र समिला चिन्ता उत्पन्ना।

अस्मिन् सप्ताहे पूर्वं उत्तरे बघलान् प्रान्ते विनाशकारी आकस्मिकजलप्रलयः अभवत् यत्र ३०० तः अधिकाः जनाः मृताः।

आकस्मिकजलप्रलयः, अनावृष्टिः इत्यादयः अत्यन्तं मौसमघटनानि वर्धन्ते i अफगानिस्तानम् । अस्य कारणं विशेषज्ञाः जलवायुसंकटस्य दोषं ददति । देशः नगण्यकार्बनपदचिह्नं कृत्वा अपि विश्वस्य शीर्ष १० जलवायुप्रभावितराष्ट्रेषु अन्यतमः अस्ति ।

दशकशः युद्धानां, संघर्षाणां च अनन्तरं जलवायुपरिवर्तनस्य परिणामानां सामना कर्तुं देशः दुर्बलः अस्ति ।

अस्मिन् वर्षे पूर्वं मार्चमासे भयंकरः जलप्लावनस्य बहुविधभूकम्पात् देशः अद्यापि भ्रमितः अस्ति।




सद्/स्व्ण्