बख्तार-समाचार-संस्थायाः सूचना अस्ति यत् गुरुवासरे प्रान्तस्य खैरकूट्-मण्डलस्य समीपे कृते मादकद्रव्य-प्रतिरोधक-कार्यक्रमे चरस-सहितं निषिद्धं वस्तु जप्तम्।

प्रकरणस्य सन्दर्भे द्वौ जनाः गृहीतौ, तेषां डोजियरं च न्यायपालिकां प्रति अग्रे अन्वेषणार्थं प्रेषितम् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति।

अवैधमादकद्रव्याणां विरुद्धं युद्धं कर्तुं लक्ष्यं कृत्वा अफगानिस्तानस्य मादकद्रव्यविरोधीपुलिसः सोमवासरे उत्तरे अफगानिस्तानस्य बदाखशानप्रान्ते १६५० एकर् भूमिं खसखसस्य कृषिक्षेत्रं निर्मूलितवान्।

अफगानिस्तानस्य केयरटेकर-सर्वकारेण देशे सर्वत्र अवैधमादकद्रव्याणां, मादकद्रव्यस्य उत्पादनस्य, व्यापारस्य च विरुद्धं युद्धं कर्तुं प्रतिज्ञा कृता अस्ति ।