काबुल [अफगानिस्तान], यस्मिन् काले तालिबान्-शासनस्य अधीनं अफगानिस्तान-महिलानां मूलभूत-अधिकारः मर्दिताः सन्ति, तस्मिन् समये इस्लामिक-सहकार-सङ्गठनेन (OIC) अपि गाम्बिया-देशे स्वस्य १५ तमे शिखरसम्मेलने पुनः एकवारं पुनः उक्तवान् यत् महिलानां कार्यं बालिकानां शिक्षायाः प्रवेशः अफगानिस्तानदेशे महत्त्वपूर्णाः विषयाः सन्ति। रविवासरे शिखरसम्मेलनस्य समापनसमये प्रकाशितस्य संकल्पस्य अनुसारं, (मा ५), अफगानिस्तानवासिनां मानवअधिकारस्य रक्षणं, रक्षणं च, विशेषतः खामाप्रेसस्य अनुसारं महिलानां कार्यस्य शिक्षायाश्च प्रवर्धने, संस्था उल्लेखनीयरूपेण, अस्मिन् सत्रे अपि उपस्थिताः आसन् तालिबान् विदेशमन्त्रालयस्य प्रवक्ता अब्दुलकहर बालकी ओआइसी अफगानिस्तानस्य बालिकानां सम्मुखीभूतायाः शैक्षिकसमस्यायाः शीघ्रसमाधानस्य आवश्यकतायाः उपरि बलं दत्तवान् तथा च वास्तविकसर्वकारेण सह अधिकपरस्परक्रियायाः आग्रहं कृतवान् "एतत् सम्बद्धानां चुनौतयः सम्बोधयितुं अधिकप्रयत्नानाम् आवश्यकतायाः उपरि बलं ददाति ethni groups, terrorism, narcotics, and social aspects for inclusive governance t achieve lasting stability," the Summit's final resolution stated, according t Khaama Press पूर्वं अफगानकार्याणां कृते ओआईसी-प्रतिनिधिः तारिक अली बखितः, राजनैतिक-उपनिदेशकस्य मौलावी कबीरस्य सह मम of the Taliban in Afghanistan, durin his latest visit and called for the reopening of schools and universities fo girls अस्मिन् सत्रे सः अपि प्रतिज्ञातवान् यत् OIC अफगानिस्तानदेशे बालिकानां शिक्षायाः समर्थनार्थं सज्जः अस्ति बालिकानां वञ्चनं प्रायः त्रयः वर्षाणि अभवन् forma education in the country, and the Taliban government has so far ignored th concerns of the citizens and the demands of the international community in thi regard यथा तालिबान् अफगानिस्तानस्य उपरि स्वस्य नियन्त्रणं ठोसरूपेण स्थापयति तथा तथा देशे मानवीयसंकटः अधिकः जातः। आधारभूतसंरचना क्षुण्णः भूत्वा एसेन्सिया सेवाः बाधिताः च, कोटिकोटिजनाः बुभुक्षायाः रोगस्य च जोखिमे सन्ति मानवीयसङ्गठनानि सुरक्षाचिन्तानां मध्यं सहायतां दातुं संघर्षं कुर्वन्ति एकः रसदचुनौत्यः तालिबान्-अधिग्रहणात् बालिकानां विद्यालयेषु प्रतिबन्धेन शिक्षायाः वंचिताः पीढी ओ बालिकाः, स्थायित्वं प्राप्नुवन्ति दारिद्र्यस्य असमानतायाः च चक्राः