नवीदिल्ली, अपोलो अस्पताल्स् गुरुवासरे मार्च त्रैमासिकस्य कृते ७६ प्रतिशतं वृद्धिं i समेकितशुद्धलाभं २५४ कोटिरूप्यकाणि यावत् अभवत्।

स्वास्थ्यसेवाप्रमुखेन २०२२-२३ वित्तवर्षस्य जनवरी-मार्च-कालखण्डे १४४ कोटिरूप्यकाणां शुद्धलाभः प्राप्तः आसीत् ।

अपोलो हॉस्पिटल्स् एण्टरप्रिस् इत्यनेन नियामकदाखिले उक्तं यत् चतुर्थे त्रैमासिके परिचालनात् राजस्वं ४,९४४ कोटिरूप्यकाणि यावत् वर्धितम्।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तवर्षस्य कृते कम्पनीयाः शुद्धलाभः ८९ कोटिरूप्यकाणि अभवत्, यदा तु वित्तवर्षे ८१९ कोटिरूप्यकाणि प्राप्तानि ।

परिचालनात् राजस्वं गतवित्तवर्षे १९,०५९ कोटिरूप्यकाणि यावत् वर्धितम्, यदा वित्तवर्षे २३,६१ कोटिरूप्यकाणि आसीत् ।

अपोलो अस्पतालस्य अध्यक्षः प्रथाप सी रेड्डी इत्यनेन उक्तं यत्, "यद्यपि अपोलो रोगाणां निवारणे केन्द्रितस्वास्थ्यसेवायां प्रतिमानपरिवर्तनस्य नेतृत्वं करोति तथापि वयं अस्माकं शोधप्रयासान् उन्नतयितुं प्रतिबद्धाः स्मः तथा च रोगीनां परिणामान् वर्धयितुं अल तथा रोबोटिक्स इत्यादीनां अत्याधुनिकानाम्, नवीनयुगस्य प्रौद्योगिकीनां लाभं ग्रहीतुं प्रतिबद्धाः स्मः .

भारते वर्धमानं प्रकोपं o दृष्ट्वा कर्करोगः कम्पनीयाः प्रमुखकेन्द्रक्षेत्रेषु अन्यतमः अस्ति, येन देशः विश्वस्य सम्भाव्यतया कैंसरराजधानी भवति इति सः अजोडत्।

स्वास्थ्यसेवाप्रदातृणां कथनमस्ति यत् तस्य बोर्डेन वित्तवर्षस्य २४ कृते कम्पनीयाः भागधारकाणां कृते प्रतिशेयरं ५ रुप्यकाणां मुद्रामूल्यानां प्रतिशेयरं १ रुप्यकाणां अन्तिमलाभांशस्य अनुमोदनं कृतम् अस्ति।

नामाङ्कन-पारिश्रमिकसमित्या प्रथाप सी रेड्डी इत्यस्य पुनर्नियुक्तिः द्विवर्षस्य अवधिपर्यन्तं कार्यकारी अध्यक्षत्वेन निर्दिष्टस्य पूर्णकालिकनिदेशकस्य रूपेण अनुमोदनं कृतम् अस्ति -- जून २५, २०२४।

अपोलो बोर्ड इत्यनेन अपि अनुशंसितं यत् शोबाना कामिनेनी अपोलो हेल्थ को लिमिटेड इत्यस्य कार्यकारी अध्यक्षरूपेण पदं स्वीकुर्यात्, यत् तस्य सामग्री असूचीकृतसहायकसंस्थायाः अस्ति।

गुरुवासरे कम्पनीयाः शेयर्स् २.४७ प्रतिशतं न्यूनीकृत्य ५,७६१ रुप्यकेषु प्रत्येकं बीएसई o the समाप्ताः।