ठाणे, पुलिस बुधवासरे चतुर्षु राज्येषु प्रसारितस्य मादकद्रव्यस्य रैकेटस्य बन्धनं कृतवान् इति दावान् अकरोत् यत्र विगतमासद्वये १५ जनानां गिरफ्तारी, ३२७.६९ कोटिरूप्यकाणां मूल्यस्य मेफेड्रोन्, कच्चामालस्य च जब्धः कृतः।

महाराष्ट्र, उत्तरप्रदेश, तेलंगाना, गुजरातदेशेषु मेमासात् आरभ्य एतत् मेगा-अभियानं कृतम् अस्ति यस्मिन् काले अनेके परिसरे छापा मारिताः, औषधनिर्माण-इकायानां उत्खननं च कृतम् इति मीरा-भयन्दर-वसाई-विरार-पुलिस-आयुक्तः मधुकर-पाण्डेयः पत्रकारसम्मेलने अवदत्।

यूपी-नगरस्य एकस्मात् औषधनिर्माण-एककात् ३०० कोटिरूप्यकाणां कच्चामालं जप्तम् इति सः अवदत्।

महाराष्ट्रस्य पालघरमण्डले एकस्य अभियुक्तस्य चत्वारि अग्निबाणानि, अनेके सजीवकार्टुजाः अपि जप्ताः इति अधिकारी अवदत्।

गृहीतानाम् अष्टौ यूपी-देशस्य, महाराष्ट्र-तेलाङ्गाना-नगरात् त्रयः, गुजरात-नगरस्य एकः च अस्ति इति पुलिस-अनुसारम्।

कार्यस्य विवरणं दत्त्वा पाण्डेयः अवदत् यत् मे १५ दिनाङ्के अपराधशाखायाः अधिकारिणः महाराष्ट्रस्य ठाणेमण्डलस्य चेनागांव इत्यत्र जाँचकाले द्वौ व्यक्तिं गृहीतवन्तः, तेभ्यः २ कोटिरूप्यकाणां मूल्यस्य १ किलो एमडी (मेफेड्रोन्) जप्तवन्तः।

समीपस्थे पालघरमण्डले वसाईनगरस्य एतयोः युगलयोः विरुद्धं मादकद्रव्याणि मनोरोगनिवारकपदार्थानाम् (एनडीपीएस) अधिनियमस्य प्रावधानानाम् अन्तर्गतं प्रकरणं पञ्जीकृतम्।

प्रश्नोत्तरे एकः अभियुक्तः तेलङ्गानादेशस्य नरसापुरे स्थितं कारखानं प्रति पुलिसं नेतवान् इति अधिकारी अवदत्।

पुलिसैः यूनिटे छापा मारयित्वा २०.६० लक्षरूप्यकाणां १०३ ग्रामं एमडी, २५ कोटिरूप्यकाणां २५ किलो कच्चामालं च जप्तम्।

मे १७ दिनाङ्के ततः पुलिसैः औषधस्य निर्माणे संलग्नौ द्वौ व्यक्तिः गृहीतौ इति अधिकारी अवदत्।

तेषां प्रश्नोत्तरस्य अनन्तरं यूपी-नगरस्य वाराणसी-नगरस्य एकं व्यक्तिं, मुम्बई-नगरस्य गोरेगांव-नगरस्य अपरं च पुरुषं पुलिसैः गृहीतम् यस्मात् १४.३८ लक्षरूप्यकाणां मूल्यस्य ७१.१० ग्राम-एमडी-इत्येतत् जप्तम् इति सः अवदत्।

अभियुक्तानां अग्रे प्रश्नोत्तरं कृत्वा ठाणे-नगरस्य पद्घा-स्थले तस्य गृहात् एकं व्यक्तिं गृहीत्वा मादकद्रव्य-रसायन-निर्माणार्थं प्रयुक्तानि ५३,७१० रुप्यकाणां साहाय्यसामग्रीः जप्ताः इति अधिकारी अवदत्।

अन्वेषणकाले पुलिसेन सूचना प्राप्ता यत् मुम्बईनगरस्य एकः पुरुषः, यः अद्यापि गृहीतः अस्ति, सः गुजरातस्य सूरतनगरस्य एकस्य व्यक्तिस्य माध्यमेन औषधनिर्माणाय, विक्रयलाभाय च आवश्यकं धनं स्थानान्तरितवान् इति सः अवदत्।

तस्य व्यक्तिस्य अन्वेषणं सूरतपर्यन्तं पुलिसैः कृत्वा तस्मै प्रेषितं १०.८४ लक्षरूप्यकाणि जप्तम् इति अधिकारी अवदत्।

ते ज्ञातवन्तः यत् किञ्चित् राशिः अङ्गदिया (पारम्परिक-कूरियर-सेवा) मार्गेण अपि प्रेषिता आसीत् ।

पुलिसैः मुम्बईनगरस्य भेण्डीबाजारपर्यन्तं द्वौ आङ्गदियाः अनुसन्धानं कृत्वा तेभ्यः प्रेषितानि ६,८०,२०० रूप्यकाणि जप्तानि इति सः अवदत्।

तदनन्तरं यूपी-नगरस्य जौनपुर-नगरं प्रति पुलिसैः ध्यानं गतं यत्र केचन आरोपिणः मेफेड्रोन्-निर्माण-कारखानं चालयन्ति स्म ।

तेषां कृते एकस्मात् ड्रम्स् मध्ये स्थापितं ३०० किलोग्रामं कच्चामालं ३०० कोटिरूप्यकाणां मूल्यं च जप्तं कृत्वा जूनमासस्य २५ दिनाङ्के त्रयः जनाः गृहीताः इति अधिकारी अवदत्।

अपराधे संलग्नाः अन्ये त्रयः जनाः २६ जून दिनाङ्के लखनऊतः गृहीताः इति सः अवदत्।

सोमवासरे पालघरस्य नल्लासोपारातः गृहीतस्य अन्यस्य व्यक्तिस्य विषये अपि आरोपी पुलिसं सूचितवान्।

तस्य कब्जे पुलिसैः त्रीणि पिस्तौलानि, एकः रिवाल्वरः, ३३ सजीवकार्टुजः च जप्ताः इति अधिकारी अवदत्।

मेगा रैकेट् इत्यस्मिन् अधिकाः जनाः सम्मिलिताः सन्ति वा इति ज्ञातुं अन्वेषणं प्रचलति इति पुलिसैः उक्तम्।