नवीदिल्ली, अयं प्रकरणः "सरासरराजनैतिकप्रतिशोधेन" चालितः इव भासते इति अवलोक्य सर्वोच्चन्यायालयेन शुक्रवासरे कर्नाटक उच्चन्यायालयस्य आदेशं स्थगितम् यत् कन्नडसमाचारचैनलस्य पावरटीवी इत्यस्य प्रसारणं प्रतिबन्धितवान्।

मुख्यन्यायाधीशः डी वाई चन्द्रचूडः न्यायाधीशः जे.बी.परदीवाला, मनोजमिसरा च समाविष्टाः पीठिका अवलोकितवती यत् न्यूजचैनलस्य विरुद्धं प्रकरणस्य प्राइम फेसी उद्देश्यं राज्यस्य राजनैतिकव्यक्तिभिः सह सम्बद्धानां यौनकाण्डानां आरोपानाम् प्रसारणं रोधयितुम् इति।

मेसर्स पावर स्मार्ट मीडिया प्रा.लि.

न्यायालयः वाक्-अभिव्यक्ति-स्वतन्त्रतायाः रक्षणं करिष्यति इति अवलोक्य पीठिका अवदत् यत् चैनलः स्वस्य प्रसारणं निरन्तरं कर्तुं अर्हति यत् न स्थगितव्यम् आसीत्।

केन्द्रस्य कृते उपस्थितः सॉलिसिटर जनरल् तुषार मेहता अवदत् यत् एषः प्रकरणः मूल-अनुज्ञापत्रधारकेण अन्येभ्यः व्यक्तिं प्रति अनधिकृतरूपेण अनुज्ञापत्रं दातुं सम्बद्धः अस्ति।

कारणं दर्शयितुं सूचनां निर्गत्य केन्द्रं अवश्यमेव परिणामी प्रक्रियां प्रवर्तयितुं शक्नोति इति पीठिका अवदत्।

"यथा यथा भवन्तं शृणोमः तथा तथा वयं निश्चयं कुर्मः यत् एतत् राजनैतिकप्रतिशोधम् अस्ति, अहं बहु प्रामाणिकः भवेयम्। अतः एव वयं वाक्-अभिव्यक्ति-स्वतन्त्रतायाः रक्षणाय प्रवृत्ताः स्मः" इति तत्र उक्तम्।

राज्ये यौनकाण्डस्य विषये केचन आरोपाः प्रसारयितुम् इच्छति इति पीठपीठः अवदत्।

"विचारः आसीत् यत् तस्य स्वरं सम्पूर्णतया रिक्तं करणीयम्, अयं न्यायालयः तस्य अनुमतिं दातुं कर्तव्यः अस्ति। एतत् केवलं राजनैतिकप्रतिशोधः अन्यत् किमपि नास्ति। अतः अयं न्यायालयः स्वकर्तव्ये असफलः भविष्यति यदि वयं (चैनलस्य) रक्षणं न कुर्मः। इति उक्तवान्।

कथितं यत् अस्मिन् चैनले जदयू-नेतारः प्रज्वालरेवन्ना इत्यादयः सम्मिलिताः सद्यः यौनकाण्डस्य आरोपाः सम्बद्धाः समाचाराः प्रसारिताः आसन्।

कर्णाटक उच्चन्यायालयस्य विभागपीठस्य आदेशस्य उपरि चैनलेन आक्रमणं कृतम्। विभागीयपीठिका चैनलस्य प्रसारणस्य विरुद्धं एकेन पीठिकाद्वारा पारितस्य स्थगितस्य आदेशस्य बाधां कर्तुं न अस्वीकृतवती आसीत्।

उच्चन्यायालयेन जदयू एमएलसी एच एम रमेशगौडा इत्यादिभिः दाखिलयाचिकासु एषः आदेशः पारितः आसीत् ।

जूनमासस्य २६ दिनाङ्के उच्चन्यायालयस्य एकन्यायाधीशपीठेन अस्य चैनलस्य संचालनं स्थगितम् । केन्द्रेण स्वस्य अनुज्ञापत्रसम्बद्धेषु कतिपयेषु आरोपेषु सम्बद्धं कारणं दर्शयति इति सूचनां चैनलाय जारीकृतम्।