दिनस्य कृते उत्थाय मंगलवासरे अग्रे सुनवायीयै विषयं पोस्ट् कृत्वा न्यायमूर्तिः संजीव खन्ना इत्यस्य नेतृत्वे पीठः प्रवर्तननिदेशालयस्य (ईडी) प्रतिनिधित्वं कुर्वन् अपरसॉलिसिटर जनरल् एस.वी निर्वाचनानां कारणात् ।

न्यायाधीशः दीपङ्करदत्तः अपि समाविष्टा पीठिका स्पष्टीकृतवती यत् अन्तरिमजमानतप्रश्ने सज्जतां प्राप्तुं उभयपक्षं केवलं सूचयति यतः प्रकरणस्य अन्तिमसुनवायी दीर्घकालं यावत् भवितुं शक्नोति। "यदि इदं (श्रवणस्य समापनम्) अहं समयं गृह्णामि, तर्हि इदं प्रतीयते यत् इदं समयं गृह्णीयात्, वयं तदा निर्वाचनस्य कारणात् अन्तरिमजमाननस्य th प्रश्नं विचारयितुं शक्नुमः," इति सर्वोच्चन्यायालयेन उक्तम्।

ततः परं एएसजी राजू इत्यनेन उक्तं यत् यदि केजरीवालः, तस्य धारितस्य th पदस्य कारणात्, निग्रहे आधिकारिकसञ्चिकासु हस्ताक्षरं कर्तुं अनुमतिं दातुं शक्यते चेत्, निर्देशान् गृह्णीयात्।

सुनवायीकाले केजरीवालस्य कृते उपस्थितः वरिष्ठः अधिवक्ता अभिषेक मनुसिंहवी अवदत् यत् दिल्लीनगरे मे २६ दिनाङ्के निर्वाचनं भवितव्यम् अस्ति तथा च १६ मार्च दिनाङ्के निर्वाचनस्य घोषणायाः शीघ्रमेव आप लीडः २१ मार्च दिनाङ्के गृहीतः।

पूर्वसुनवाये शीर्षन्यायालयेन ईडी इत्यनेन लोकसभानिर्वाचनस्य आदर्शाचारसंहिता प्रवर्तनस्य अनन्तरं सीएम केजरीवालस्य th गिरफ्तारीसमयः व्याख्यातुम् आह। तया संघीयधनशोधनविरोधी एजेन्सी अपि पृष्टम् आसीत् यत् गिरफ्तारीतिथिः अन्वेषणस्य आरम्भस्य च अन्तरं व्याख्यातुम्।

सीएम केजरीवालः तर्कितवान् आसीत् यत् ईडी "उपलब्धसामग्रीषु" "आवश्यकता टी गिरफ्तारी" प्रदर्शयितुं आवश्यकः अस्ति "विश्वासस्य कारणेन" यत् सः धनशोधननिवारणकानूनस्य, २००२ इत्यस्य अन्तर्गतं अपराधस्य दोषी अस्ति।एच् तर्कयति स्म यत् CBI इत्यस्य FIR, ED इत्यस्य ECIR च सहितं दस्तावेजानां श्रेणी, कथितेन घोटालेन सह दूरस्थरूपेण तं न सम्बद्धवती।