नवीदिल्ली, सर्वोच्चन्यायालयेन मंगलवासरे योगगुरु रामदेवेन स्थापितायाः पतंजलि आयुर्वेद लिमिटेड् इत्यस्मै शपथपत्रं दातुं निर्देशः दत्तः यत् तस्य १४ उत्पादानाम् विज्ञापनं, येषां निर्माणस्य अनुज्ञापत्रं प्रारम्भे स्थगितम् आसीत् किन्तु पश्चात् पुनः स्थापितं, तेषां विज्ञापनं निवृत्तं वा इति।

उत्तराखण्डराज्यस्य अनुज्ञापत्रप्राधिकरणेन १५ अप्रैल दिनाङ्के पतञ्जलि आयुर्वेद लिमिटेड् तथा दिव्या फार्मेसी इत्येतयोः १४ उत्पादानाम् निर्माणानुज्ञापत्रं स्थगयितुं आदेशः जारीकृतः आसीत्।

एकस्मिन् नूतने विकासे राज्यस्य अनुज्ञापत्रप्राधिकरणेन सर्वोच्चन्यायालये शपथपत्रं दाखिलम् अस्ति यत् उच्चस्तरीयसमित्याः प्रतिवेदनस्य अनन्तरं निलम्बन-आदेशः रद्दः कृतः, यया पङ्क्ति-पश्चात् पतंजलि-आयुर्वेद-लिमिटेड्-संस्थायाः शिकायतां परीक्षणं कृतम्।तत्र उक्तं यत् मे १७ दिनाङ्के एप्रिलमासस्य १५ दिनाङ्कस्य आदेशस्य संचालनं स्थगितम्, अनन्तरं निलम्बन आदेशः रद्दः अभवत्।

परन्तु सुनवायीकाले न्यायाधीशानां हिमाकोहली-सन्दीपमेहता-योः पीठिका पतञ्जलि-महोदयस्य १६ मे-दिनाङ्कस्य शपथपत्रस्य संज्ञानं गृहीतवती यस्मिन् १५ एप्रिल-दिनाङ्कस्य निलम्बन-आदेशस्य आलोके एतेषां १४ उत्पादानाम् विक्रयणं स्थगितम् इति फर्मेण उक्तम्।

शपथपत्रे उक्तं यत् कम्पनी स्वस्य आधिकारिकसत्यापितसामाजिकमाध्यमखातेभ्यः/हैण्डल्भ्यः सम्बन्धितविज्ञापनं हर्तुं अपि पदानि स्वीकृतवती अस्ति।पीठः अवदत् यत्, "पञ्चमसङ्ख्यायाः प्रतिवादी (पतंजलि आयुर्वेद लिमिटेड) इत्यस्मै शपथपत्रं दाखिलुं निर्देशः दत्तः यत् अन्येषु विषयेषु उक्तं भवति यत् सामाजिकमाध्यममध्यस्थेभ्यः कृतं अनुरोधं स्वीकृत्य १४ उत्पादानाम् विज्ञापनं निष्कासितम्/निवृत्तं वा इति।

भारतीयचिकित्सासङ्घस्य (IMA) पतञ्जलिना कोविड् टीकाकरण-अभियानस्य, आधुनिक-चिकित्सा-प्रणाल्याः च विरुद्धं स्मीयर-अभियानस्य आरोपं कृत्वा दाखिलस्य याचिकायाः ​​श्रवणं कुर्वती सर्वोच्चन्यायालयेन सप्ताहद्वयेन अन्तः शपथपत्रं दातुं कथितम्।

आईएमए-पक्षे उपस्थितः वरिष्ठः अधिवक्ता पी एस पटवालिया इत्ययं पीठिका पृष्टवती यत् ते यथायोग्यं परिश्रमं कृतवन्तः वा, मेमासे पतञ्जलिना शपथपत्रं दाखिलस्य अनन्तरं एते विज्ञापनाः निवृत्ताः वा इति परीक्षितम्।सुनवायीकाले एकस्य आवेदकस्य कृते उपस्थितः अधिवक्ता अवदत् यत् केन्द्रेण भ्रामकविज्ञापनसम्बद्धं विषयं यथाशीघ्रं पश्यितव्यम्।

"एतस्य प्रभावः ऑनलाइन-उद्योगे महत् भवति" इति सः अवदत्, "उद्योगः दुःखं न प्राप्नुयात्। (न्यायालयस्य) आदेशानां अभिप्रायः सः नास्ति" इति च अवदत्

न्यायाधीशः कोहली अवदत् यत्, "अभिप्रायः कस्यचित् कृते किमपि उत्पीडनं न करणीयम्। अभिप्रायः केवलं क्षेत्रविशेषेषु विशेषेषु पक्षेषु च ध्यानं दातुं वर्तते।"एकः अधिवक्ता अवदत् यत् सः रेडियोसङ्घस्य कृते उपस्थितः अस्ति तथा च तेषां विज्ञापनाः सन्ति ये १० सेकेण्ड् यावत् भवन्ति।

"अस्माकं मतम् अपि अस्ति यत् उद्योगः किमपि प्रकारेण दुःखं न प्राप्नुयात्। अस्य न्यायालयस्य केन्द्रीकरणं पूर्वादेशेषु पूर्वमेव प्रकाशितम् अस्ति, तस्य पुनरावृत्तेः आवश्यकता नास्ति" इति पीठिका अवदत्।

तत्र उक्तं यत्, अस्य विषयस्य विषये उच्चतमस्तरस्य अधिकारिभिः चर्चा कर्तव्या।"वयं न इच्छामः यत् अनुमोदनस्य स्तराः स्युः येन यत् किमपि लघुकरणं सरलीकरणं च कर्तव्यं तत् कर्तव्यम्" इति पीठिका अवदत्।

मे ७ दिनाङ्के पारितस्य आदेशस्य दृष्ट्या याचिकायाः ​​व्याप्तिः विस्तारिता इति अवलोक्य पीठिका अधिवक्ता शादान फरासाट् इत्यस्मै न्यायालयस्य अस्मिन् विषये अमिकस क्यूरियारूपेण सहायतां कर्तुं अनुरोधं कृतवती।

तत्र उक्तं यत् एमिकसः न्यायालयस्य सहायतां करिष्यति यत् केन्द्रं अन्यैः प्राधिकारिभिः सह राज्याधिकारिभिः प्रदत्तानां आँकडानां संयोजने, येन समयस्य रक्षणं भवति, न्यायालयेन पूर्वं प्रकाशितविषयेषु ध्यानं च भवति।केन्द्रस्य कृते उपस्थितस्य अतिरिक्तमहासॉलिसिटर जनरल् (एएसजी) के एम नटराज इत्यस्मै पीठिका अवदत् यत्, "किं वयं भवतां कृते अनुरोधं कर्तुं शक्नुमः यत् भवान् एकं सभां आहूयतु यथा भवतां विभागस्य सर्वेषां हितधारकाणां वरिष्ठतमानां च अधिकारिणां मस्तिष्क-विक्षेपः भवितुं शक्नोति।"

नटराजः अवदत् यत् सूचनाप्रसारणमन्त्रालयेन विभिन्नैः हितधारकैः सह उच्चस्तरीयसमागमाः कृताः यत्र तेषां कृते व्यक्तानां विषयाणां समाधानस्य विचारः, तेषां कष्टानां च समाधानं कृतम् अस्ति।

"सः (एएसजी) प्रस्तुतं करोति यत् एतादृशीः सभाः अग्रे नेष्यन्ति... विषयान् सुव्यवस्थितं कर्तुं तथा च हस्तक्षेपकारिभिः सम्मुखीभूतानां कष्टानां, तेषां समाधानस्य प्रकारः च सूचयितुं" इति पीठिका अवदत्।तया मन्त्रालयं "विचारानाम् मथनं" निरन्तरं कर्तुं, अस्मिन् दिशि अधिकानि सभानि कृत्वा सप्ताहत्रयेण अन्तः स्वसिफारिशान् कृत्वा शपथपत्रं दाखिलं कर्तुं आह।

पीठिका अवदत् यत् अस्मिन् विषये अनेकैः राज्याधिकारिभिः दाखिलानि शपथपत्राणि तस्य पठनार्थं एमिकसस्य समक्षं प्रदत्तानि भवेयुः तथा च आदेशानां दृष्ट्या राज्याधिकारिणां कस्यापि अनुपालनस्य अभावः अस्ति वा इति सूचयित्वा न्यायालयस्य सहायतां कर्तुं समर्थः भवेत् न्यायालयेन पारितः।

पीठिका ३० जुलै दिनाङ्के अस्य विषयस्य अग्रे सुनवायीम् अस्थापयत्।मे १४ दिनाङ्के सर्वोच्चन्यायालयेन भ्रामकविज्ञापनप्रकरणे योगगुरुरामदेवं, तस्य सहायकं बालकृष्णं, पतञ्जलिआयुर्वेदलिमिटेड् च कृते अवमाननासूचनायाः विषये स्वस्य आदेशः आरक्षितः आसीत्

पतंजलि आयुर्वेद लिमिटेड् इत्यनेन गतवर्षस्य नवम्बर् २१ दिनाङ्के शीर्षन्यायालये आश्वासनं दत्तं यत् सा कस्यापि कानूनस्य उल्लङ्घनं न करिष्यति, विशेषतः तया निर्मितानाम्, विपणनस्य च उत्पादानाम् विज्ञापनेन वा ब्राण्डिंग् वा सम्बद्धानां कानूनानां उल्लङ्घनं न करिष्यति।

"औषधप्रभावशीलतायाः दावानां वा कस्यापि चिकित्साव्यवस्थायाः विरुद्धं वा आकस्मिकवक्तव्यं किमपि रूपेण माध्यमेभ्यः प्रसारितं न भविष्यति" इति अपि पीठिकां आश्वासितवान् आसीत्शीर्षन्यायालयेन उक्तं आसीत् यत् पतञ्जलि आयुर्वेद लिमिटेड् "एतादृशं आश्वासनं प्रति बाध्यते" इति।

विशिष्टस्य उपक्रमस्य अपालनेन तदनन्तरं मीडियावक्तव्यैः च पीठिका क्रुद्धा आसीत्, या पश्चात् कारणं दर्शयितुं सूचनाः जारीकृतवती यत् तेषां विरुद्धं अवमाननाप्रक्रिया किमर्थं न आरब्धव्या इति।