नवीदिल्ली [भारत], सर्वोच्चन्यायालयः 10 जुलै दिनाङ्के क्वीयरदम्पतीनां विवाहसमानतायाः अधिकारस्य न्यूनीकरणस्य शीर्षन्यायालयस्य निर्णयस्य विरुद्धं समीक्षायाचिकायाः ​​श्रवणं करिष्यति।

भारतस्य मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडस्य नेतृत्वे पञ्चन्यायाधीशपीठः विवाहसमानतायाः विषये शीर्षन्यायालयस्य आदेशस्य समीक्षां याचिकायाः ​​श्रवणं करिष्यति। पीठे अन्ये चत्वारः न्यायाधीशाः न्यायाधीशाः संजीवखन्ना, हिमाकोहली, बी.वी.नगरथना, पी.एस.नरसिंहः च भविष्यन्ति।

उल्लेखनीयं यत् न्यायाधीशः एस के कौलः एस रविन्द्रभाट् च पीठिकातः निवृत्तौ न्यायाधीशौ संजीवखन्ना, बी.वी.नगरथना च नियुक्तौ।सर्वोच्चन्यायालये विविधाः समीक्षायाचिकाः दाखिलाः सन्ति, येषु शीर्षन्यायालयस्य निर्णयस्य चुनौती अस्ति, यस्मिन् विचित्रदम्पतीनां विवाहसमानतायाः अधिकारः अङ्गीकृतः अस्ति।

समीक्षायाचिकासु एकं अधिवक्ता करुणा नुण्डी, रुचिरा गोएल च माध्यमेन दाखिलम् अस्ति, यत् 17 अक्टोबर् 2023 दिनाङ्कस्य बहुमतनिर्णयस्य समीक्षां कर्तुं प्रयतते स्म, यत् शीर्षन्यायालयेन पारितं, यत् याचिकानां समूहं अङ्गीकृतवान्, समलिंगस्य, विचित्रस्य च कानूनी मान्यतां याचितवान् विशेषविवाहकानूनस्य अन्तर्गतं विवाहः, १९५४ (एसएमए) विदेशीयविवाहकानूनम्, १९६९ (एफएमए), नागरिकताकानून, १९५५, सामान्यकानूनम् अन्ये च विद्यमानविधानम्।

शीर्षन्यायालयेन २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १७ दिनाङ्कस्य चत्वारि पृथक् पृथक् निर्णयाः प्रदत्ताः ।बहुमतेन निर्णयः न्यायाधीशैः एस आर भाट्, हिमा कोहली, पी. एस. भारतस्य मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडः न्यायाधीशः एस.के.कौलः च अल्पसंख्याकानां निर्णयं दत्तवन्तौ।बहुमतस्य निर्णयः आसीत् यत् विवाहस्य मौलिकः अधिकारः नास्ति; हिजड़ानां हिजड़ानां (अधिकारसंरक्षणम्) अधिनियमस्य, २०१९ तथा हिजड़ानां (अधिकारसंरक्षण) नियमानाम्, २०२० इत्यस्य विद्यमानप्रावधानानाम् अन्तर्गतं विषमलिंगविवाहस्य अधिकारः अस्ति संयोगस्य अधिकारस्य कानूनी मान्यतायाः अधिकारः--विवाहस्य अथवा नागरिकसंयोगस्य सदृशः, अथवा सम्बन्धस्य पक्षेभ्यः कानूनी स्थितिं प्रदातुं केवलं अधिनियमितकानूनद्वारा एव प्राप्तुं शक्यते तथा च न्यायालयः एतादृशस्य नियामकरूपरेखायाः निर्माणं आज्ञापयितुं निर्देशयितुं वा न शक्नोति यस्य परिणामेण कानूनी स्थितिः भवति ।

बहुमतस्य निर्णयेन क्वीयर दम्पत्योः दत्तकग्रहणस्य अधिकारः अपि अङ्गीकृतः यतः तस्य मतं यत् CARA नियमानाम् नियमः ५(३) शून्यं कर्तुं न शक्यते इति।

याचिकाकर्तारः बहुमतनिर्णयस्य समीक्षां याचन्ते स्म, यत् एतत् विधिदोषैः, स्थापितसिद्धान्तविरुद्धं विधिप्रयोगैः, गम्भीरगर्भपातन्यायेन च पीडितः अस्ति इति"बहुमतनिर्णयेन त्रुटिपूर्वकं मतं यत् "कानूनस्य अभावः वा नियामकरूपरेखा वा, राज्यस्य कानूनस्य निर्माणे असफलता वा, अनुच्छेद १५ इत्यस्य अन्तर्गतं रक्षितं भेदभावं भवति वा" इति विषयः याचिकाकर्ताभिः तर्कितः वा आग्रहः वा न कृतः ," याचिका पठन्तु ।

"बहुमतनिर्णयः त्रुटिपूर्वकं विचारयितुं असफलः अभवत् यत् याचिकाकर्तानां प्रार्थनाः याचिकाकर्तानां कृते नूतनविवाहसंस्थायाः निर्माणं न याचन्ते अपितु केवलं विवाहस्य विद्यमानस्य कानूनीसंस्थायाः तस्य परिणामी लाभस्य च याचिकाकर्तानां कृते विस्तारं कर्तुं प्रयतन्ते। तथापि एतत् पुनः -याचिकाकर्ताभिः याचितस्य अधिकारस्य नूतनसंस्थायाः निर्माणस्य अधिकाररूपेण स्वरूपनिर्धारणं, यत् न याचितम् आसीत्" इति याचिकायां अजोडत्।

याचिकायां इदमपि दर्शितं यत् बहुमतनिर्णयेन दत्तकग्रहणविनियमस्य, २०२२ तमस्य वर्षस्य नियमः ५(३) असंवैधानिकः इति त्रुटिपूर्वकं नकारितम्, यत्र विवाहितदम्पतीनां अविवाहितदम्पतीनां च बालकानां व्यवहारः भिन्नः इति ज्ञात्वा।"किन्तु, एतत् स्थापितानां विधिसिद्धान्तानां विरुद्धम् अस्ति यतोहि यथा सी.जे.आइ.चन्द्रचूडः स्वस्य असहमतमतेन उल्लेखितवान्, विवाहितदम्पत्योः दत्तकं गृहीतस्य बालकस्य कृते कानूनः कोऽपि रक्षणं न ददाति, यत् अविवाहितदम्पत्योः दत्तकं गृहीतं बालकं न ददाति ," याचना पठतु ।

याचिकायां उक्तं यत् बहुमतनिर्णयस्य संचालनेन याचिकाकर्ताभिः मिलित्वा निर्मितानाम् जीवनानां, सम्बन्धानां च गम्भीराः परिणामाः भवन्ति, ये कानूनस्य रक्षणात् बहिः एव तिष्ठन्ति।

"आक्षेपितेषु निर्णयेषु चतुर्षु अपि मतेषु यः भेदभावः स्वीकृतः तस्य खतराणि याचिकाकर्तानां वास्तविकता एव यावत् ते विषमलिंगीदम्पतीभिः सह समानाः समाः च इति न स्वीकृताः" इति याचिकायां अपि उक्तम्"ननु, शीर्षकयुक्तेषु याचिकासु याचिकाकर्तानां बालकाः अपि सन्ति ये अपि स्वपरिवारस्य एतत् समानं मान्यतां विना सन्ति। अस्य आधारेण बहुमतनिर्णये दोषाः न्यायस्य व्यापकं गर्भपातं भवन्ति, येषां प्रयोगे शीर्षन्यायालयेन तत्कालीनपरीक्षा आवश्यकी भवति तस्य समीक्षाशक्तयः" इति याचिकायां आग्रहः कृतः ।

पूर्वस्य शीर्षन्यायालयस्य आदेशं त्यक्तुं प्रयत्नस्य अतिरिक्तं याचिकायां विशेषविवाहकानूनस्य, १९५४ तमस्य वर्षस्य धारा १५-१८ इत्यस्य अन्तर्गतं उपायानां विषये विचारः कृतः

याचिकायां उक्तं यत् अविषमलिंगीविवाहानाम् कृते उपलब्धं कर्तुं "अन्यरूपेण आयोजितविवाहानाम्" गम्भीरीकरणस्य धारा १५-१८ अन्तर्गतं प्रावधानं पठित्वा, यस्य क्रमेण सामान्यन्यायस्य माध्यमेन विकासः अनुमतः भवितुम् अर्हति, अभ्यासं निवारयति एसएमए इत्यस्य कस्यापि प्रावधानस्य "reading in/down" इति कृत्वा अविषमलिंगी तथा विचित्रविवाहस्य संवैधानिकाधिकारस्य शीर्षन्यायालयस्य मान्यतां प्रभावी करोति।