मुम्बई, टाटा सामाजिक विज्ञानसंस्थानस्य (TISS) एकेन शिक्षकसङ्घेन संकायसदस्यानां कर्मचारिणां च अनुबन्धस्य नवीकरणस्य कृते जारीकृतानां सूचनानां निवृत्तिः अल्पकालीनराहतरूपेण इति उक्तं तथा च टाटा एजुकेशन ट्रस्टस्य संकायसदस्यानां सेवानां नियमितीकरणस्य आग्रहः कृतः तथा च... कर्मकरगणः।

पदानाम् पश्चात्तापं, नूतनानि यूजीसी-पदानि च पूरयितुं आग्रहं कृतवान् ।

टाटा इन्स्टिट्यूट् आफ् सोशल साइंसेज टीचर्स एसोसिएशन (टीआईएसएसटीए) इत्यनेन सोमवासरे ७ वेतनआयोगसमतायाः सह टीईटी अन्तर्गतं वित्तीयस्थायित्वस्य विषये स्पष्टतायाः अभावस्य विषये चिन्ता प्रकटिता।

टीस्स्टा इत्यनेन अपि दावितं यत् उन्नतमहिला अध्ययनकेन्द्रे कर्मचारिभ्यः निर्गताः सूचनाः अद्यापि न निवृत्ताः।

टीआईएसएस इत्यनेन रविवासरे उक्तं यत् ५५ शिक्षणकर्मचारिभ्यः ६० अशिक्षणकर्मचारिभ्यः च अनुबन्धस्य नवीकरणस्य सूचनाः निवृत्ताः, तेषां कार्यं निरन्तरं कर्तुं च आह।

TISS इत्यनेन उक्तं आसीत् यत् सर्वे ५५ संकायः ६० गैर-शिक्षणकर्मचारिणः च टाटा एजुकेशन ट्रस्ट् (TET) द्वारा वित्तपोषितकार्यक्रमेषु नियुक्ताः सन्ति तथा च ते सटीककार्यक्रमकालेन सह अनुबन्धाधारिताः आसन्।

"टाटा एजुकेशन ट्रस्ट् (टीईटी) इत्यस्मात् वित्तपोषणस्य अभावात् संकायस्य कर्मचारिणां च कृते जारीकृतानि सूचनानि टीआईएसएस इत्यनेन निवृत्तानि। रविवासरे टीआईएसएस प्रशासनस्य टीईटी च मध्ये एकस्याः बैठक्याः अनन्तरं अस्मात् स्रोतः वेतनं प्राप्य संकायस्य कर्मचारिणां च समाप्तेः आदेशः निवृत्तः अस्ति" इति टिस्स्टा इत्यनेन उक्तम्।

शिक्षकसङ्घः तु एतत् कदमम् स्वसहकारिणां कृते अस्थायी राहतं इति उक्तवान् ।

"अस्माकं सहकारिणां परियोजनाकर्मचारिणां रूपेण प्रक्षेपणं भवति इति विषये वयं चिन्तिताः स्मः। वयं स्पष्टीकरोमः यत् टाटा ट्रस्ट् पदानाम् अन्तर्गतं अस्माकं सहकारिणः अस्माकं विद्यालयानां केन्द्राणां च अभिन्नसदस्याः सन्ति।

"ते समुचितचयनप्रक्रियायाः माध्यमेन नियुक्ताः भवन्ति, अनुबन्धद्वारा च संलग्नाः भवन्ति, तथा च संस्थायाः मूलशिक्षण-शैक्षिक-क्रियाकलापयोः योगदानं ददति, अनेकेषु प्रकरणेषु दशकाधिकं यावत्" इति टिस्स्टा-वक्तव्ये उक्तम्

एतत् अल्पकालीनम् अस्थायी वा राहतं अस्ति तथा च अग्रे गन्तुं मार्गे स्पष्टता नास्ति इति उक्तं कृत्वा स्पष्टीकरणं प्राप्तुं TISS कुलपतिना सह समागमं याचितवान्।

TISSTA इत्यस्य अनुसारं उन्नतमहिला अध्ययनकेन्द्रे कर्मचारिभ्यः निर्गतानि समाप्तिपत्राणि अद्यापि न निवृत्तानि।

"यूजीसी/भारतसर्वकारयोजनारूपेण अन्येषु च अनुदानप्राप्तौ नियमितरूपेण वार्षिकविलम्बः भवति। परिस्थितौ तेभ्यः एतादृशाः समाप्तिपत्राणि न निर्गन्तुं भवेयुः। वयं पुनः वदामः यत् एतानि पत्राणि तत्क्षणेन सह निवृत्तानि भवेयुः।" प्रभावः भवति तथा च तेषां पुनर्स्थापनस्य आवश्यकता वर्तते तथा च लम्बितवेतनं मुक्तं करणीयम् (मार्चतः जूनमासपर्यन्तं २०२४)" इति वक्तव्ये उक्तम्।

वित्तीयस्थायित्वस्य विषये तेषां भविष्यस्य च विषये स्पष्टतायाः अभावस्य विषये चिन्ताम् प्रकटयन् TISSTA इत्यनेन दावितं यत् वर्तमानस्थितिः समये एव कार्यवाही कर्तुं शैक्षणिकनिरन्तरता सुनिश्चित्य च प्रशासनिकविलम्बस्य कारणेन त्वरिता अभवत्, विशेषतः यदा संस्था स्वस्य नूतनशैक्षणिकसत्रस्य आरम्भं कर्तुं संक्रमणं च कर्तुं प्रवृत्ता अस्ति तस्य सर्वेषां शिक्षणकार्यक्रमानाम् एनईपी-रूपरेखाभ्यः।

वक्तव्ये उक्तं यत्, रिक्तपश्चात्तापस्थानानां नूतनानां यूजीसीपदानां च मानचित्रणं, पूरणं च कृत्वा टीईटी-संकायस्य कर्मचारिणां च नियमितीकरणाय अवशोषणाय च टीआईएसएस प्रशासनात् समग्रं मार्गचित्रं याचयामः।