अबुधाबी [यूएई], अनवर गर्गाश, यूएई राष्ट्रपतिस्य कूटनीतिकसल्लाहकारः, अद्य यमनदेशस्य अमेरिकीविशेषदूतेन टिम लेण्डर्किङ्गेन सह यमनसंकटस्य विषये अन्तर्राष्ट्रीयक्षेत्रीयप्रयत्नानां विषये चर्चां कर्तुं तत्सम्बद्धानां विलम्बितविकासानां च विषये चर्चा कृता सभायां चर्चा अभवत् यमनस्य दृश्ये नवीनतमाः विकासाः, यत्र संकटस्य समाप्त्यर्थं व्यापकसमाधानं अन्वेष्टुं उद्दिश्य वार्ताम् अग्रे सारयितुं अमेरिकीदूतस्य प्रयत्नाः सन्ति तथा च यमनस्य जनान् तस्य मानवीयपरिणामान् बचेन् गर्गशः संयुक्तराज्यसंस्थायाः अन्तर्राष्ट्रीयसमुदायस्य च प्रयत्नानाम् प्रशंसाम् अकरोत् यत् क संकटस्य व्यापकनिपटनं, सऊदी अरबस्य भगिनीराज्यस्य प्रयत्नानाम् अस्मिन् विषये प्रशंसाम् अकरोत् गर्गशः क्षेत्रीय-अन्तर्राष्ट्रीय-प्रयत्नानाम् कृते यूएई-समर्थनस्य पुष्टिं कृतवान् यस्य उद्देश्यं वास्तविक-संवादस्य अनुकूलं वातावरणं निर्मातुं वर्तते यत् व्यापक-राजनैतिक-निपटनं भवति |.