श्रीनगर- निर्वाचनआयोगेन नवनिर्मितस्य अनन्तनाग-राजौरी लोकसभासीटस्य निर्वाचनं मे ७ दिनाङ्के भवितुं स्थगितम् अस्ति।

जम्मू-कश्मीर-भाजपा-इकाई-प्रमुखः रविन्दर-रैना, जम्मू-कश्मीर-अपनी-पक्षस्य प्रमुखः अल्ताफ-बुखारी, जनसम्मेलनस्य नेता इमरान-अन्सारी इत्यादयः अनेके नेतारः प्रतिकूल-मौसम-स्थित्याः कारणात् सीट्-प्रयोगाय निर्वाचन-आयोगस्य समीपं गतवन्तः । पुनः निर्वाचनं कर्तुं अनुरोधः कृतः। , ९.

निर्वाचनआयोगेन जम्मू-कश्मीर-प्रशासनं तत्क्षणमेव अस्मिन् क्षेत्रे मार्गस्य स्थितिः, मौसमः, सुलभता च इति विषये विस्तृतं प्रतिवेदनं प्रस्तूयताम् इति आह आसीत्, यस्मिन् दक्षिणकश्मीरस्य केचन भागाः, जम्मूक्षेत्रस्य पुन्च-राजौरी-क्षेत्राणि च सन्ति

आधिकारिकसूचनायां मे २५ दिनाङ्के मतदानं भविष्यति इति उक्तम्।

जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री उमर अब्दुल्ला (राष्ट्रीयसम्मेलनम्) महबूबा मुफ्ती (पीडीपी) च अद्यैव निर्वाचनआयोगं निर्वाचनं न स्थगयितुं आग्रहं कृतवन्तौ।

तृतीयचरणस्य निर्वाचनक्षेत्रं ७ मे दिनाङ्के निर्वाचनं कर्तुं निश्चितम् आसीत्, यस्मिन् महबूबा मुफ्ती सहितस्य २१ अभ्यर्थीनां भाग्यस्य निर्णयः भविष्यति, यस्याः सामना नेकपानेतृणां मियान् अल्ताफस्य चुनौतीं प्राप्नोति। अधुना लोकसभानिर्वाचनस्य षष्ठचरणस्य मतदानं भविष्यति।