लण्डन् [यूके], हिर्शस्प्रङ्ग् रोगरोगिणः स्टेम सेल् चिकित्सायाः लाभं प्राप्नुवन्ति इति शेफील्ड् विश्वविद्यालयस्य यूसीएल विश्वविद्यालयस्य वैज्ञानिकैः अद्यतनस्य अध्ययनस्य अनुसारम्।

हिर्श्स्प्रङ्ग् रोगस्य सन्दर्भे बृहदान्त्रे अल्पसंख्याकाः तंत्रिकाकोशिकाः अनुपस्थिताः भवन्ति । आन्तरस्य मलस्य संकोचनं परिवहनं च कर्तुं असमर्थतायाः कारणात् अवरोधः भवितुम् अर्हति । एतेन कब्जः, दुर्लभेषु सन्दर्भेषु आन्तरिकशोथः इति नाम्ना भयङ्करः आन्तरिकसंक्रमणं च भवितुम् अर्हति ।

५००० मध्ये १ शिशुः हिर्श्स्प्रङ्ग् रोगेन सह जायते । प्रायः जन्मनः अनन्तरं शीघ्रमेव एषा स्थितिः उद्धृता भवति तथा च यथाशीघ्रं शल्यक्रियाद्वारा चिकित्सा भवति तथापि रोगिणः बहुधा दुर्बलीकरणं, आजीवनं लक्षणं प्राप्नुवन्ति, प्रायः बहुविधशल्यक्रियायाः आवश्यकता भवति

अतः वैकल्पिकचिकित्साविकल्पाः महत्त्वपूर्णाः सन्ति । एकः विकल्पः यः शोधकर्तृभिः अन्वेषितः अस्ति सः अस्ति यत् तंत्रिकाकोशिकापूर्ववर्तीनां निर्माणार्थं स्टेम सेल् चिकित्सायाः उपयोगः भवति, ये ततः प्रत्यारोपणानन्तरं हिर्श्स्प्रङ्ग् रोगयुक्तानां आन्तरे लुप्ताः तंत्रिकाः उत्पादयन्ति एतेन क्रमेण आन्तरस्य कार्यक्षमतायां सुधारः भवेत् ।

परन्तु हिर्शस्प्रङ्गरोगयुक्तानां जनानां मानवीय ऊतकयोः उपरि एषा प्रक्रिया अद्यावधि न कृता ।

गुट् इत्यत्र प्रकाशितं चिकित्सासंशोधनपरिषद्द्वारा वित्तपोषितं च एतत् शोधं यूसीएल-शेफील्ड्-विश्वविद्यालयस्य च शोधकर्तृणां सहकारिप्रयासः अस्ति यत् २०१७ तमे वर्षे आरब्धम्

शेफील्ड् विश्वविद्यालयस्य शोधकर्तारः स्टेम सेल् इत्यस्मात् तंत्रिकापूर्ववर्तीनां उत्पादनं विश्लेषणं च केन्द्रीकृतवन्तः । ततः एतानि यूसीएल-दलाय प्रेषितानि, येन रोगी आतङ्क-उपस्थं सज्जीकृत्य ऊतकस्य प्रत्यारोपणं, परिपालनं च कृतम्, ततः ऊतकखण्डानां कार्यस्य परीक्षणं कृतम्

अध्ययनं हिर्शस्प्रङ्ग-रोगेण पीडितैः GOSH-रोगिभिः दानं कृतानि ऊतक-नमूनानि तेषां नियमित-उपचारस्य भागरूपेण ग्रहणं कृतम् आसीत् येषां ततः प्रयोगशालायां संवर्धितम् आसीत् ततः नमूनानां प्रत्यारोपणं स्टेम सेल-व्युत्पन्नं तंत्रिकाकोशिकापूर्ववर्तीभिः कृतम् यत् ततः आतङ्कस्य ऊतकस्य अन्तः महत्त्वपूर्णेषु तंत्रिकाकोशिकेषु विकसितम्

महत्त्वपूर्णतया प्रत्यारोपितानां आतङ्कस्य नमूनानां नियन्त्रण ऊतकस्य तुलने संकुचनक्षमता वर्धिता दृश्यते यत् रोगयुक्तेषु आतङ्कस्य कार्यक्षमतायाः उन्नतिं सूचयति

मुख्य अन्वेषकः, डॉ. कोनर मेकैन् (यूसीएल ग्रेट् ऑर्मण्ड् स्ट्रीट् इन्स्टिट्यूट् आफ् चाइल्ड हेल्थ) इत्यनेन उक्तं यत् "एषः अध्ययनः हिर्शस्प्रङ्ग् रोगस्य कृते अस्माकं कोशिकाचिकित्साकार्यस्य वास्तविकः सफलता अस्ति। एतत् वास्तवतः विभिन्नसमूहानां विशेषज्ञतां एकत्र आनयितुं लाभं दर्शयति यत् आशास्ति भविष्ये हिर्श्स्प्रङ्गरोगेण पीडितानां बालकानां प्रौढानां च लाभाय भवति।"

शेफील्ड् विश्वविद्यालयस्य प्रधान अन्वेषकः डॉ. एनेस्टिस त्साकिरिडिस् इत्यनेन उक्तं यत्, "एषः विलक्षणः सहयोगः अभवत्, यस्य नेतृत्वं द्वयोः प्रतिभाशालिनः प्रारम्भिकवृत्तिवैज्ञानिकौ डॉ. बेन् जेवान्स्, फे कूपर च कृतवन्तः। अस्माकं निष्कर्षैः विरुद्धं कोशिकाचिकित्सायाः भविष्यस्य विकासस्य आधाराः स्थापिताः हिर्शस्प्रङ्ग् रोगः अस्ति तथा च आगामिषु कतिपयेषु वर्षेषु एतत् चिकित्सालये आनेतुं वयं प्रयत्नाः निरन्तरं करिष्यामः" इति।

अस्य अध्ययनस्य परिणामाः प्रथमवारं हिर्शस्प्रङ्ग-रोगेण पीडितानां आन्तरस्य कार्यक्षमतां सुधारयितुम् स्टेम सेल्-चिकित्सायाः क्षमताम् प्रदर्शयन्ति यत्, क्रमेण, रोग-रोगयुक्तानां व्यक्तिनां कृते लक्षणं सुदृढं, उत्तमं परिणामं च जनयितुं शक्नोति