न्यू जर्सी [अमेरिका], रटगर्स् हेल्थस्य शोधकर्तारः ज्ञातवन्तः यत् गर्भावस्थायां उच्चरक्तचापस्य समस्याः जन्मनः एकवर्षपर्यन्तं घातकहृदयसंवहनीरोगेण सह पर्याप्तरूपेण सम्बद्धाः सन्ति सर्वे उच्चरक्तचापविकाराः ये गर्भावस्थायां खतरनाकरूपेण उच्चरक्तचापं जनयन्ति--दीर्घकालीन उच्चरक्तचापः, गर्भावस्थायाः उच्चरक्तचापः, प्रीक्लैम्पसिया withou गम्भीरविशेषताः, गम्भीरविशेषताभिः सह प्रीक्लेम्पसिया, सुपरइम्पोज्ड् प्रीक्लैम्पसिया तथा एक्लैम्पसिया--गर्भधारणमधुमेहं विहाय, सामान्य रक्तचापयुक्तानां महिलानां तुलने घातकहृदयरोगस्य जोखिमस्य दुगुणीकरणेन सह सम्बद्धाः आसन् एकलैम्पसिया, एकः सिण्ड्रोमः यस्मिन् उच्चरक्तचापस्य विषयाः आक्षेपं जनयन्ति, सम्बद्धः आसीत् t a roughly 58-fold increase in fatal cardiovascular disease, according to a stud published in Pediatric and Perinatal Epidemiology "अमेरिकायां मातृ-प्रसवोत्तर-मृत्यु-दराः अन्येषु उच्च-आय-देशेषु अपेक्षया अधिकाः सन्ति तथा च वर्धमानाः सन्ति, परन्तु हृदय-संवहनी-रोगस्य आर्धाधिकाः- related deaths are preventable," इति मुख्यलेखिका राचेल् ली, रट्जर्स् रोबर्ट् वुड् जॉन्सन् मेडिकल स्कूलस्य dat विश्लेषिका अवदत्। "एतत् अध्ययनं ne सूचनां प्रदाति यत् प्रत्येकं उच्चरक्तचापविकारः fata हृदयरोगेण सह कथं सम्बद्धः अस्ति, अतः स्वास्थ्यसेवाप्रदातारः suc जटिलताभिः सह रोगिणां अधिकसमीपतः निरीक्षणं कर्तुं शक्नुवन्ति तथा च तेषां स्वास्थ्यं प्रसवोत्तरं स्थापयितुं रणनीतयः विकसितुं शक्नुवन्ति। शोधकर्तारः गर्भावस्थासम्बद्धस्य परीक्षणार्थं राष्ट्रव्यापी पुनर्प्रवेशदत्तांशकोशस्य उपयोगं कृतवन्तः 2010 t 2018 तः 15 तः 54 वर्षीयानाम् महिलानां मृत्युदरः 33 मिलियनतः अधिकानां प्रसव-अस्पताल-प्रवेशानां आँकडानां 11 प्रतिशतं रोगिषु उच्चरक्तचाप-विकारस्य पहिचानः भवति, परन्तु सा संख्या 2010 तमे वर्षे अध्ययनस्य 9.4 प्रतिशतं रोगिणां कृते वर्धिता hypertensive disorder of pregnancy 2018, that figure had risen by more than 14.4 percent "अस्मिन् देशे प्रीक्लैम्पसिया इत्यस्य पूर्वानुमानं, निदानं, चिकित्सां च कर्तुं वयं उत्तमाः अभवम, अतः कस्यापि व्यक्तिगतरोगिणः बुद्धिमत्तायाः कृते मृत्युस्य जोखिमः पतति that condition," said Cande Ananth, chief of the Division of Epidemiology an Biostatistics in the Department of Obstetrics, Gynecology, and Reproductiv Sciences at Rutgers Robert Wood Johnson Medical School and senior author of th study दुर्भाग्यवश, अनन्थः टिप्पणीं कृतवान्, यत् तीव्रवृद्धिः अस्ति number of patients wh develop chronic hypertension has more than offset the improved ability to trea it "दीर्घकालीन उच्चरक्तचापस्य प्रकरणाः प्रसववयसः जनानां मध्ये तीव्ररूपेण वर्धन्ते, परन्तु इष्टतमचिकित्सारणनीतयः अनिश्चिताः एव तिष्ठन्ति," इति सः अवदत्। "यदा वयं हल्के उच्चरक्तचापयुक्तानां अधिकान् गर्भिणीनां चिकित्सां उच्चरक्तचापविरोधी औषधैः कुर्मः, तथापि अगर्भवतीनां तुलने गर्भवतीषु उच्चरक्तचापस्य समीचीनपरिभाषाणां विषये बहवः प्रश्नाः अवशिष्टाः सन्ति। उच्चरक्तचापविकारयुक्तानां गर्भिणीनां, विशेषतः पूर्व-अस्तित्वयुक्तानां उच्चरक्तचापयुक्तानां, आवश्यकता वर्तते उच्चगुणवत्तायुक्ता परिचर्या यथा हृदयरोगः तथा सम्बद्धाः हृदयरोगस्य लक्षणाः सामान्यगर्भधारणस्य सामान्यलक्षणैः सह भ्रमिताः भवितुमर्हन्ति i निदानं preventabl जटिलतानां वर्धितायाः घटनायाः सह सम्बद्धं भवति इति अध्ययनलेखकाः अवदन् उच्चरक्तचापविकारस्य प्रारम्भिकपरिचयः, विशेषतः प्रीक्लैम्पसिया -eclampsia, मातृ-आघातस्य प्राथमिक-निवारणाय ar crucial.