उच्चरक्तचापः, मोटापा, मधुमेहः, शिक्षा, धूम्रपानं च इत्यादीनां आनुवंशिकपर्यावरणकारकाणां संयोजनं विक्षिप्ततायाः प्रमुखाः जोखिमकारकाः सन्ति

लण्डन् विश्वविद्यालयस्य (UCL) शोधकर्तारः एतेषां जोखिमकारकाणां प्रसारः कालान्तरे कथं परिवर्तते इति अन्वेषितवन्तः ।

दलेन २७ पत्राणां विश्लेषणं कृतम्, येषु १९४७ तमे वर्षे २०१५ तमे वर्षे च एकत्रितदत्तांशैः सह वैश्विकरूपेण विक्षिप्ततायाः जनाः सम्मिलिताः आसन्, नवीनतमं पत्रं च २०२० तमे वर्षे प्रकाशितम्

द लैन्सेट् पब्लिक हेल्थ् इति पत्रिकायां प्रकाशितेन परिणामेषु ज्ञातं यत् न्यूनशिक्षा, धूम्रपानं च कालान्तरेण न्यूनं जातम् अस्ति तथा च विक्षिप्ततायाः दरस्य न्यूनतायाः सह सम्बद्धम् अस्ति।

कालान्तरे मोटापेः मधुमेहस्य च दराः वर्धिताः, तथैव विक्षिप्ततायाः जोखिमे तेषां योगदानम् अपि वर्धितम् ।

अधिकांशेषु अध्ययनेषु उच्चरक्तचापः सर्वाधिकं विक्षिप्ततायाः जोखिमकारकरूपेण उद्भूतः ।

"हृदयसंवहनीजोखिमकारकाः कालान्तरे विक्षिप्ततायाः जोखिमे अधिकं योगदानं दत्तवन्तः स्यात्, अतः एते भविष्यस्य विक्षिप्ततानिवारणप्रयासानां कृते अधिकलक्षितकार्याणि अर्हन्ति" इति यूसीएलमनोचिकित्सायाः प्रमुखलेखकः नाहीद मुकादमः अवदत्

मुकादमः अवदत् यत् "बहुषु उच्च-आय-देशेषु कालान्तरेण शिक्षास्तरः वर्धितः, अर्थात् एतत् न्यूनमहत्त्वपूर्णं विक्षिप्ततायाः जोखिमकारकं जातम्" इति

"युरोप-अमेरिका-देशयोः धूम्रपानस्य स्तरः अपि न्यूनीकृतः यतः एतत् सामाजिकरूपेण न्यूनं स्वीकार्यं महत्तरं च जातम्" इति शोधकर्तारः अवदन्