वाशिङ्गटन-नगरस्य भारतीय-राष्ट्रीयः निखिलगुप्तः अमेरिकी-भूमौ सिक्ख-उग्रवादीनां विरुद्धं भाडे-हत्या-साजिशं कृत्वा आरोपितः अस्ति, सः अधुना अमेरिकी-न्यायालये न्यायस्य सामनां करिष्यति इति महान्यायवादी मेरिक् गार्लाण्ड्-महोदयः उक्तवान् यत् देशः न सहते इति स्वनागरिकाणां हानिं कर्तुं प्रयतते।

५३ वर्षीयः गुप्तः, यः निक इति अपि प्रसिद्धः, न्यूयोर्कनगरे खालिस्तानी पृथक्तावादी गुरपतवन्तसिंह पननुन् इत्यस्य हत्यायाः साजिशस्य आरोपेण अमेरिकीसर्वकारस्य अनुरोधेन २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के चेकगणराज्ये गृहीतः, निरुद्धः च सः जूनमासस्य १४ दिनाङ्के अमेरिकादेशं प्रत्यर्पितः ।

गुप्तः सोमवासरे न्यूयॉर्कनगरस्य संघीयन्यायालये प्रस्तुतः, यत्र सः अपराधं न स्वीकृतवान् इति तस्य वकिलः जेफ्री चाब्रोवः अवदत्।सोमवासरे गार्लाण्ड् अवदत् यत्, “एतत् प्रत्यर्पणं स्पष्टं करोति यत् न्यायविभागः अमेरिकननागरिकाणां मौनीकरणस्य वा हानिकारकस्य वा प्रयत्नाः न सहते।

भारते सिक्खपृथक्तावादी आन्दोलनस्य समर्थनार्थं अमेरिकीनागरिकं लक्ष्यं कृत्वा हत्यां कर्तुं भारतसर्वकारस्य एकेन कर्मचारीणा निर्देशितस्य कथितस्य साजिशस्य विषये निखिलगुप्तः अधुना अमेरिकनन्यायालये न्यायस्य सम्मुखीभवति।

गुप्ते भाडेन हत्या, भाडे हत्यां कर्तुं षड्यंत्रं च इति आरोपः अस्ति । यदि दोषी भवति तर्हि प्रत्येकस्य आरोपस्य अधिकतमं १० वर्षाणां कारावासस्य दण्डः भवति ।उपमहान्यायिकः लिसा मोनाको इत्यस्याः कथनमस्ति यत् न्यूयॉर्कनगरे अमेरिकीनागरिकस्य वधार्थं भारतीयसर्वकारस्य कर्मचारिणा कथितं यत् एतत् हत्या-हत्या-षड्यंत्रं कृतम्, तत् एकस्य राजनैतिक-कार्यकर्तुः अमेरिकन-अधिकारस्य -- तस्य स्वतन्त्रतायाः - प्रयोगं कृत्वा मौनं कर्तुं बेशर्मः प्रयासः अस्ति भाषणस्य ।

सा अवदत् यत् प्रतिवादीनां प्रत्यर्पणं न्यायस्य कृते महत्त्वपूर्णं सोपानम् अस्ति।

एफबीआई-निदेशकः क्रिस्टोफर रे इत्यनेन उक्तं यत्, अमेरिकादेशे संवैधानिकरूपेण संरक्षितानां स्वतन्त्रतानां दमनार्थं विदेशीयानां नागरिकानां वा अन्यस्य वा प्रयासान् एजन्सी न सहते।अस्माकं नागरिकानां एतेषां पवित्रानाम् अधिकारानां च रक्षणार्थं वयं देशे विदेशे च सहभागिभिः सह कार्यं करिष्यामः इति सः अवदत्।

न्यायालयस्य दस्तावेजानुसारं गतवर्षे एकः भारतीयसर्वकारस्य कर्मचारी (CC-1) भारते अन्यत्र च गुप्तादिभिः सह मिलित्वा भारतीयमूलस्य अमेरिकीनागरिकस्य एकस्य वकिलस्य राजनैतिककार्यकर्तायाश्च विरुद्धं हत्यायाः साजिशं निर्देशयितुं कथितः अमेरिकी मृदा।

गुप्तः एकः भारतीयः नागरिकः अस्ति यः भारते निवसति, सीसी-१ इत्यस्य सहकारिणी अस्ति, सीसी-१ इत्यादिभिः सह संचारणे अन्तर्राष्ट्रीयमादकद्रव्याणां शस्त्रव्यापारेषु च स्वस्य संलग्नतायाः वर्णनं कृतवान् इति मीडियाविज्ञप्तिपत्रे उक्तम्।सीसी-१ एकः भारतीयसरकारी एजेन्सी कर्मचारी अस्ति यः विविधरूपेण स्वं "सुरक्षाप्रबन्धनम्" "गुप्तचर" च उत्तरदायित्वं विद्यमानः "वरिष्ठक्षेत्रपदाधिकारी" इति वर्णितवान् अस्ति तथा च भारतस्य केन्द्रीय आरक्षितपुलिसबलस्य पूर्वं सेवां कृत्वा "अधिकारीप्रशिक्षणम्" 1.1 "युद्धशिल्पं" "शस्त्राणि" च । सीसी-१ इत्यनेन भारतात् हत्यायाः साजिशस्य निर्देशः कृतः इति तत्र उक्तम् ।

संघीय अभियोजकाः आरोपितवन्तः यत् सीसी-१ इत्यनेन २०२३ तमस्य वर्षस्य मेमासे गुप्तस्य नियुक्तिः अमेरिकादेशे हत्यायाः आयोजकत्वेन कृता ।

पन्नुनः भारतसर्वकारस्य मुखरः आलोचकः अस्ति तथा च अमेरिकी-आधारितस्य संस्थायाः नेतृत्वं करोति यत् उत्तरभारतस्य पञ्जाब-राज्यस्य पृथक्त्वस्य वकालतम् करोति यत्र भारतस्य नृवंश-धार्मिक-अल्पसंख्याकसमूहस्य सिक्ख-जनानाम् अत्यधिकजनसंख्या वर्तते इति संघीय-अभियोजकाः अवदन् .तेषां आरोपः आसीत् यत् सीसी-१ इत्यस्य निर्देशेन गुप्तः एकेन व्यक्तिना सम्पर्कं कृतवान् यस्य विषये सः आपराधिकसहकारिणः इति मन्यते परन्तु सः वस्तुतः न्यूयॉर्कनगरे पीडितायाः हत्यायै हिटमैनस्य अनुबन्धं कर्तुं सहायतार्थं डीईए (सीएस) इत्यनेन सह कार्यं कुर्वन् गोपनीयः स्रोतः आसीत् नगरी।

"सीएस गुप्तस्य परिचयं कथितस्य हिटमैनस्य समीपे अकरोत्, यः वस्तुतः DEA गुप्ताधिकारी (UC) आसीत्। तदनन्तरं CC-1 गुप्तेन दलालीकृतेषु व्यवहारेषु, पीडितायाः हत्यायै UC USD 1,00,000 दातुं सहमतः। On or प्रायः ९ जून २०२३ दिनाङ्के सीसी-१ गुप्ता च एकेन सहकारिणा १५,००० अमेरिकीडॉलर् नकदरूपेण हत्यायाः अग्रिमभुक्तिरूपेण यूसी-सङ्घं प्रति वितरितुं व्यवस्थापितवन्तौ ततः सीसी-१-सहकारिणा १५,००० अमेरिकीडॉलर्-रूप्यकाणि म्यानहट्टन्-नगरस्य यूसी-सङ्घं प्रति वितरितवन्तौ" इति ते अवदन् .

२०२३ तमस्य वर्षस्य जूनमासे हत्यायाः साजिशस्य प्रवर्धनार्थं सीसी-१ इत्यनेन गुप्ताय पीडितायाः विषये व्यक्तिगतसूचनाः प्रदत्ताः, यत्र पीडितायाः गृहपतेः, पीडितायाः सह सम्बद्धाः दूरभाषसङ्ख्याः, पीडितायाः दैनन्दिनव्यवहारस्य विषये विवरणं च दत्तम्, यत् तदा गुप्ता यूसी-पर्यन्तं गतः इति ते अपि अवदन् ।सीसी-१ गुप्तं हत्यायाः साजिशस्य प्रगतेः नियमितरूपेण अद्यतनसूचनाः दातुं निर्देशितवान्, यत् गुप्ता अन्येषु विषयेषु पीडितायाः निगरानीयचित्रं सीसी-१ इत्यस्मै कथितरूपेण अग्रे प्रेषयित्वा साधितवान्

"गुप्तेन यूसी-सङ्घं यथाशीघ्रं हत्यां कर्तुं निर्देशः दत्तः, परन्तु गुप्तः यूसी-सङ्घं विशेषतया निर्देशं दत्तवान् यत्, अमेरिकी-भारतीय-सरकारस्य उच्चस्तरीय-अधिकारिणां मध्ये आगामिषु सप्ताहेषु भवितुं निश्चितानां प्रत्याशित-सङ्गति-समयस्य परितः हत्या न कर्तव्या, " अभियोजकाः अवदन् ।

अभियोजकानाम् अनुसारं २०२३ तमस्य वर्षस्य जूनमासस्य १८ दिनाङ्के कनाडादेशस्य गुरद्वारे बहिः खालिस्तानी-पृथक्तावादी हरदीपसिंहनिज्जारस्य वधस्य अनन्तरं गुप्तः यूसी-समित्याः समक्षं कथितं यत् सः "लक्ष्यम् अपि आसीत्" "अस्माकं एतावन्तः लक्ष्याः सन्ति" इति२०२३ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्कस्य समीपे सीसी-१ गुप्ताय पीडितायाः विषये एकं वार्तालेखं प्रेषितवान्, तस्मै "(i)t's (a) priority now" इति सन्देशं च प्रेषितवान् इति अभियोजकाः आरोपितवन्तः ।

भारतेन सार्वजनिकरूपेण उक्तं यत् उच्चस्तरीयजाँचः पन्नुनस्य वधस्य कथितस्य साजिशस्य विषये अमेरिकादेशेन साझां कृतं प्रमाणं पश्यति।