इजरायल्-देशः अमेरिका-देशस्य आज्ञानुसारं मिस्र-कतार-मध्यस्थैः सह त्रिचरणीय-युद्धविराम-प्रस्तावस्य कृते सहमतिम् अददात्, येन सः प्रस्तावः हमास-सङ्घस्य समक्षं धकेलितः अस्ति

इजरायलस्य कारागारेषु प्यालेस्टिनीबन्दीनां विनिमयरूपेण बन्धकानाम् प्रथमचक्रस्य अनन्तरं इजरायलपक्षः स्थायियुद्धविरामं कर्तुं सहमतः अस्ति।

हमासस्य राजनैतिकप्रमुखः इस्माइलहनीयेहः प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति, कतारस्य प्रधानमन्त्री मोहम्मद बिन् अब्दुलरहमान अल थानी इत्यनेन सह मिस्रस्य गुप्तचरप्रमुखेन मेजर जनरल् अब्बासकमलेन च सह चर्चां करिष्यति।

अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य पूर्वं इजरायलस्य स्थायियुद्धविरामस्य प्रस्तावस्य रूपरेखां दत्तस्य वक्तव्यस्य स्वागतं हमास-नेतृत्वेन कृतम् आसीत् ।

अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सङ्घः इजरायल्-देशे आक्रमणं कृत्वा गाजा-क्षेत्रे १२०० जनान् मारितवान्, २५० जनान् बन्धकरूपेण च गृहीतवान्, तदनन्तरं उत्तराक्रमणं प्रतिआक्रमणं कृतवान्