मध्यप्रदेशयात्रायाः द्वितीयदिने राष्ट्रपतिः महाकालेश्वरमन्दिरं गत्वा भगवतः शिवस्य प्रार्थनां कर्तुं निश्चिता अस्ति। राज्यपालः मङ्गुभाई पटेलः मुख्यमन्त्री मोहन यादवः च तया सह गमिष्यन्ति।

श्री महाकालेश्वर मंदिर के दर्शन के बाद राष्ट्रपति मुर्मू स्वच्छता ही सेवा पक्षवाडा के अंतर्गत मंदिर परिसर में श्रमदान करंगे। सा श्रीमहाकाललोकस्य दर्शनमपि करिष्यति, तत्र कार्यरतैः शिल्पिभिः सह अपि संवादं करिष्यति। सा स्वच्छतामित्रेभ्यः प्रमाणपत्राणि वितरति, सफाइ मित्रसम्मेलनं च सम्बोधयिष्यति।

राष्ट्रपतिः वस्तुतः षड्मार्गस्य राजमार्गस्य आधारशिलां स्थापयिष्यति। १,६९२ कोटिरूप्यकाणां ४६ कि.मी.दीर्घा मार्गपरियोजना राज्यस्य बृहत्नगरद्वयं सम्बध्दयति . आधारं स्थापयित्वा सा देवी अहिल्या विश्वविद्यालयस्य दीक्षांतसमारोहे भागं ग्रहीतुं इन्दौरनगरं प्रत्यागमिष्यति।

षड्लेनमार्गपरियोजना सांसदसर्वकारस्य सिंहस्थमेला २०२८ इत्यस्य सज्जतायाः अपि भागः अस्ति ।

यतो हि बहूनां आगन्तुकाः इन्दौर-विमानस्थानके अवतरन्ति, सिंहस्थमेला-नगरं प्रति उज्जैन-नगरं गच्छन्ति स्म, अतः एतयोः नगरयोः मार्गसम्पर्कः महत्त्वपूर्णः भविष्यति एतदतिरिक्तं सांसदसर्वकारः रेलसंपर्कस्य सुदृढीकरणे अपि कार्यं कुर्वन् अस्ति ।

गतसप्ताहे समीक्षासभायां सीएम यादवः उक्तवान् यत् 'सिंहस्था' उज्जैन-इन्दौर-विभागयोः उत्तरदायित्वम् अस्ति। उज्जैनस्य सिंहस्थं गच्छन्तः अनेकाः भक्ताः, ओंकारेश्वरं अपि गच्छन्ति । अतः एतयोः नगरयोः मध्ये सम्पर्कस्य प्राथमिकतायां सम्बोधनं करणीयम् ।

मध्यप्रदेशस्य धार्मिकनगरे उज्जैननगरे १२ वर्षेषु एकवारं हिन्दुजनानाम् बृहत्तमः सङ्घः मासपर्यन्तं यावत् चलितः सिंहस्था (कुम्भ) मेला बहुसंख्येन भक्तानां साक्षी भविष्यति।

बुधवासरे इन्दौरनगरस्य प्रथमदिवसयात्रायां राष्ट्रपतिना मृगनायनी एम्पोरियम इत्यत्र आदिवासीकलाकारैः सह मिलित्वा तेषां पारम्परिककलारूपं निरन्तरं कर्तुं आह्वानं कृतम्।

राष्ट्रपतिः प्राचीनसंस्कृतेः परम्परायाः च संरक्षणस्य महत्त्वे बलं दत्तवान् ।



pd/dpb इति