बेङ्गलूरु, कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया गुरुवासरे जनान् स्वमातृभाषाभाषणे गर्वं कर्तुं आग्रहं कृत्वा कन्नडभाषायाः, भूमिस्य, जलस्य च रक्षणं प्रत्येकस्य कन्नडिगस्य दायित्वम् इति अवदत्।

कर्नाटकदेशे निवसन्तः जनाः कन्नडभाषां शिक्षितव्याः इति टिप्पणीं कृत्वा राज्ये "कन्नडवातावरणं" निर्मातुं आवश्यकतायाः उपरि बलं दत्तवान् ।

अत्र विधानसौधस्य परिसरे नादादेवी भुवनेश्वरी इत्यस्याः २५ पादपरिमितस्य कांस्यप्रतिमायाः निर्माणार्थं 'भूमिपूजा' कृत्वा वदन् मुख्यमन्त्री अवदत् यत् अस्माकं मातृभाषाभाषणं गौरवस्य विषयः भवेत्।

"राज्ये कन्नडव्यतिरिक्तं कोऽपि भाषा न भाष्यते इति प्रतिज्ञा अवश्यं कर्तव्या। कन्नडीगाः उदाराः सन्ति। अत एव कर्णाटदेशे एतादृशं वातावरणं वर्तते यत्र अन्यभाषाभाषिणः अपि कन्नडभाषां न शिक्षित्वा जीवितुं शक्नुवन्ति। एतादृशी एव स्थितिः न दृश्यते।" तमिलनाडु, आन्ध्र, केरलदेशेषु ते केवलं स्वमातृभाषायां वदन्ति" इति सः सूचितवान् ।

कन्नडिगान् स्वमातृभाषायां वक्तुं आह्वयन् सिद्धारमैया अवदत् यत् अस्मिन् विषये हीनतां अनुभवितुं आवश्यकता नास्ति।

"अस्माभिः अपि मातृभाषायां वक्तव्यं भवति। तया अस्माकं गौरवः भवेत्..." इति सः अपि अवदत्।

कर्नाटकदेशे निवसतां जनान् कन्नडभाषां शिक्षितुं प्रार्थयन् मुख्यमन्त्री अवदत् यत्, "कन्नडवातावरणं निर्मातुं अस्माकं सर्वेषां कर्तव्यम् अस्ति। तदर्थं अत्र निवसन्तः सर्वे जनाः कन्नडभाषां शिक्षेयुः। वयं तथा मौनं कर्तुं न शक्नुमः। कन्नडगाः न सन्ति।" अनादरपूर्णाः।किन्तु कन्नडभाषायां प्रेम विकसितव्यम्।"

"अन्यराज्येषु द्वैतवादीनां इव वयं न भवेयुः। परन्तु स्वभाषायाः, भूमिस्य, देशस्य च प्रति आदरः, प्रशंसा च विकसितव्या" इति सः अवदत्।