कदपा (आन्ध्रप्रदेश) [भारत], प्रचलितचतुर्थनिर्वाचनचरणस्य मध्यं आन्ध्रप्रदेशकाङ्ग्रेसस्य अध्यक्षा तथा कदपालोकसभासीटस्य प्रत्याशी वाई शर्मिला स्वमतदानगृहं प्राप्य मतदानं कृतवती। सा आसनात् ओ तस्याः तथा काङ्ग्रेसपक्षस्य विजयस्य विषये आत्मविश्वासयुक्ता दृष्टा। वाई.एस.शर्मिला अवदत्, "अहं न जानामि यत् अद्य मम राजनीतिविषये वक्तुं अनुमतिः अस्ति वा न वा किन्तु अहम् अत्र मम विजयस्य विषये अतीव निश्चितः विश्वस्तः च अस्मि। अहम् अपि अतीव निश्चिन्तः अस्मि यत् था न्यायः प्रबलः भविष्यति यतोहि तत् ईश्वरस्य दृष्टौ महत्त्वपूर्णम् अस्ति, in sight o people and for society, Justice should prevail... सा कदपानगरे काङ्ग्रेसस्य मतप्रतिशतस्य उतार-चढावस्य विषये उक्तवती परन्तु तस्मिन् एव काले, सा २०२४ तमे वर्षे कदपनगरे द्विअङ्कीयमतप्रतिशतस्य कृते आत्मविश्वासयुक्ता दृष्टवती।"अस्माभिः सर्वैः कर्तव्यम् स्मर्यतां यत् काङ्ग्रेस-पक्षस्य आरम्भः अतीव न्यून-प्रतिशत-मतैः प्रायः २ प्रतिशत-मतात् न्यूनः आसीत्, अतः वयं पूर्वमेव शिलातल-स्थाने आसन् । onl संभावना ऊर्ध्वं गच्छति। मम अतीव विश्वासः अस्ति यत् काङ्ग्रेसः ver बहु सुधारं दर्शयिष्यति तथा च अस्मिन् समये द्वि-अङ्कीय-प्रतिशतम् आसनानि च प्राप्स्यति..., इति सा उद्धृतवती। वाईएसआरसीपी इत्यस्य वाईएस अविनाश रेड्डी अस्मात् आसनात् सांसदः उपविष्टः अस्ति। २०२४ तमे वर्षे लोकसभानिर्वाचने अस्मात् सीटात् काङ्ग्रेसस्य वाई एस शर्मिला, टीडीपी चडीपिरल्ला भूपेश सुब्बरामी रेड्, वाईएसआरसीपी इत्यस्य वाईएस अविनाश रेड्डी च निर्वाचनं कुर्वन्ति। शर्मिला आन्ध्रस्य पूर्वसीएम वाईएस राजशेखरा रेड्डी इत्यस्य पुत्री अस्ति तथा च वाईएसआरसीपी प्रमुखस्य जगनमोहन रेड्डी इत्यस्य भगिनी अस्ति। Avinash Reddy is the cousin of Sharmila an Jagan राज्ये भाजपायाः सह गठबन्धनं कुर्वन्ती तेलुगुदेशमपक्षः चिडिपिरल्ला भूपेशरेड्डी इत्यस्य सीटस्य कृते मैदानं कृतवान् पूर्वं आन्ध्रप्रदेशस्य मुख्यमन्त्री जगनमोहनरेड्डी अपि कदपा इत्यस्य मतदानं कृत्वा विश्वासं प्रकटितवान् लोकसभायां राज्यनिर्वाचनेषु च विजयं पञ्जीकरणस्य। "भवन्तः गत ५ वर्षेषु शासनं दृष्टवन्तः तथा च यदि भवान् मन्यते यत् भवान् अस्मात् शासनात् लाभं प्राप्तवान् तर्हि तस्य शासनस्य कृते मतदानं कुर्वन्तु यत् उज्ज्वलं भविष्यं प्रति प्रेषयिष्यति" इति जगन रेड्डी मतदानं कृत्वा पत्रकारैः उक्तवान्। आन्ध्रप्रदेशस्य राज्यविधानसभायाः सर्वेषां १७५ आसनानां मतदानं लोकसभानिर्वाचनेन सह युगपत् प्रचलति।