गोरखपुर (उत्तरप्रदेश) [भारत], उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे बोधयति यत् कस्यापि चिकित्सासंस्थायाः प्रभावी सफला च भवितुं अनुकरणीयप्रौद्योगिकी मानवव्यवहारः च अत्यावश्यकाः सन्ति।

"प्रौद्योगिकी अद्यतनं भवितुमर्हति, भविष्ये उन्नतिं पूर्वानुमानं कर्तुं समर्था भवेत्। तदतिरिक्तं सम्पूर्णं चिकित्सादलं महतीं संवेदनशीलतां प्रदर्शयितुं शक्नोति" इति सः अवदत्।

सीएम योगी इत्यनेन शुक्रवासरे सायं गीतावाटिकानगरस्य हनुमानप्रसादपोद्दारकर्क्कटचिकित्सालये तथा शोधसंस्थाने चतुर्थस्य अत्याधुनिकस्य रेडियोथेरेपीयन्त्रस्य (वरियानहल्स्योन्) उद्घाटनस्य अनन्तरं सभां सम्बोधयन् उक्तम्।

सः अवदत् यत्, "व्यक्तिः संस्था वा कालस्य तालमेलं न पालयितुम् असफलः भवति चेत् तस्य परिणामः भवति यत् सः पृष्ठतः त्यक्तः भवति। अतः अस्माकं क्षेत्रे स्वस्थप्रतियोगितायाः पोषणार्थं समयात् पूर्वं स्थातुं महत्त्वपूर्णम् अस्ति।

सीएम योगी इत्यनेन अपि उल्लेखितम् यत् चिकित्सासंस्थाः अग्रे स्थातुं चिकित्साक्षेत्रेषु प्रचलितसंशोधनेन सह सम्बद्धाः एव तिष्ठन्ति।

सः अवदत् यत् जनानां स्वास्थ्यसेवायाः क्षमता वर्धिता अस्ति, अधुना सर्वकारीयस्तरस्य बहवः सुविधाः उपलभ्यन्ते। "प्रधानमन्त्री जन आरोग्ययोजना, मुखमन्त्री जन आरोग्ययोजना, मुख्यमन्त्री राहतकोषः इत्यादिभिः योजनाभिः राज्ये अनेकाः व्यक्तिः लाभान्विताः अभवन् । फलतः उच्चगुणवत्तायुक्तानां सुविधानां मागः वर्धमानः अस्ति" इति मुख्यः मन्त्री उक्तवान्।

योगी इत्यनेन एतदपि बोधितं यत् अत्याधुनिकप्रौद्योगिकी, दयालुः मानवव्यवहारः च चिकित्सासंस्थायाः कृते महत्त्वपूर्णः अस्ति। वैद्याः, सहायकचिकित्सकाः, परिचारिकाः, सर्वे सम्बद्धाः कर्मचारिणः च रोगिणां प्रति सहानुभूतिम् अनुभवन्तु, तेषां वेदनां स्वकीयां व्यवहरन्ति, समर्पणेन च तेषां सेवां कुर्वन्तु । तदतिरिक्तं संस्थायाः प्रौद्योगिकीप्रगतेः तालमेलं स्थापयितुं आवश्यकता वर्तते इति सः टिप्पणीं कृतवान् ।

सी.एम.

हनुमानप्रसाद पोद्दार-कर्क्कट-अस्पताले प्रौद्योगिकी-उन्नतिषु अग्रणी-स्थाने स्थातुं प्रतिबद्धतायाः प्रशंसाम् कुर्वन् योगी अवदत् यत्, "2013 तः अस्मिन् चिकित्सालये निरन्तरं नूतनाः प्रौद्योगिकीः आलिंगिताः, असाधारण-उपचार-सुविधाः प्रदातुं क्रमेण चत्वारि अत्याधुनिक-यन्त्राणि स्थापितानि। " " .

सः टिप्पणीं कृतवान् यत् चिकित्सालयः शीघ्रमेव प्राचीनप्रौद्योगिकीनां स्थाने नूतनाः प्रौद्योगिकीः स्थापयति। सीएम योगी इत्यनेन प्रकाशितं यत् स्वास्थ्ये चिकित्साशास्त्रे च विशिष्टप्रतिष्ठां स्थापितं हनुमानप्रसादपोद्दारकर्क्कटचिकित्सालयं आगामिवर्षे स्वर्णजयन्तीं आचरति, सेवायाः ५० वर्षाणि पूर्णानि। सः आश्वासनं दत्तवान् यत् चिकित्सालयेन कृतानां महत्त्वपूर्णानां उपक्रमानाम् समर्थनार्थं सर्वकारः पूर्णतया सज्जः अस्ति।

योगी इत्यनेन अपि टिप्पणी कृता यत् पूर्वं कर्करोगनिदानेन सम्पूर्णपरिवारानाम् अपारं दुःखं भवति स्म, प्रायः उन्नतपदे एव आविष्कृतम् । सः अवदत् यत् अद्यत्वे प्रधानमन्त्रिजन आरोग्ययोजना, मुखियामन्त्रीजन आरोग्ययोजना, मुख्यमन्त्री राहतकोषः इत्यादिभ्यः योजनाभ्यः स्वास्थ्यसेवाप्रवेशस्य सुदृढतायाः समर्थनेन च जनाः उत्तमचिकित्सां प्राप्तुं शक्नुवन्ति।

योगी अजोडत् यत्, "सरकारः जनानां स्वास्थ्यसेवा-आवश्यकतानां पूर्णतया समर्थनं करोति, एतेषां लाभानाम् विषये सामाजिकजागरूकतां वर्धयितुं च महत्त्वपूर्णम् अस्ति।"

अन्येभ्यः दानसंस्थाभ्यः अपि स्वास्थ्यसेवायां शिक्षायां च योगदानं दातुं मुख्यमन्त्री आग्रहं कृतवान्। एकत्र कार्यं कृत्वा सर्वकारः एताः च संस्थाः उत्तमसुविधाः प्रदातुं शक्नुवन्ति ।

इस अवसर पर हनुमान प्रसाद पोद्दार 'भाई जी' तथा उनके समर्पित सहकर्मी राधा बाबा को श्रद्धांजलि देते हुए योगी ने जनहिताय उनकी आजीवन प्रतिबद्धता को स्वीकार किया। सः भाईजी, राधाबाबा च मानवतायाः सेवां ईश्वरसेवारूपेण पश्यतः इति बोधयति स्म, यथार्थसेवायां निर्धनानाम्, पीडितानां च साहाय्यम् अन्तर्भवति इति प्रकाशयन्

अत्याधुनिकस्य कैंसर रेडियोथेरेपी मशीनस्य उद्घाटनसमारोहे कर्करोगचिकित्सालये चिकित्सानिदेशकः डॉ. एच् आर माली, हनुमानप्रसादपोद्दारस्मारकसमितेः न्यासी च विष्णुप्रसाद अजीतसरिया मुख्यमन्त्री क... गुलदस्ता ।

हनुमानप्रसाद पोद्दार-कर्क्कट-अस्पताले तथा शोध-संस्थाने उन्नत-रेडियोथेरेपी-यन्त्रस्य उद्घाटनानन्तरं मुख्यमन्त्री योगी-आदित्यनाथः यन्त्रस्य निरीक्षणं कृत्वा उपस्थितविशेषज्ञ-वैद्यात् तस्य संचालनस्य सूचनां प्राप्तवान् ।