ट्यूनीशियादेशस्य राज्यसमाचारसंस्थायाः TAP इत्यनेन बुधवासरे न्यूनातिन्यूनं ३५ ट्यूनीशियादेशस्य तीर्थयात्रिकाः मृताः इति वृत्तान्तः, इराणस्य अर्ध-आधिकारिक-तस्निम-संस्थायाः कथनमस्ति यत्, मृतानां मध्ये ११ ईरानी-नागरिकाः अपि सन्ति सेनेगलदेशेन स्वस्य त्रयः नागरिकाः मृताः इति पुष्टिः कृता ।

जॉर्डनदेशस्य विदेशमन्त्रालयेन मंगलवासरे उक्तं यत् जॉर्डनदेशस्य ४१ तीर्थयात्रिकाः प्राणान् त्यक्तवन्तः अर्थात् कुलमृतानां संख्या न्यूनातिन्यूनं ९० अस्ति।

संख्या दूरतरं अधिका अस्ति इति भयानि सन्ति। बुधवासरे प्रसारिताः अपुष्टाः समाचाराः शतशः मिस्रदेशिनः मृताः इति उक्तवन्तः। परन्तु मिस्रदेशस्य अधिकारिणः, मिस्रस्य राज्यसञ्चारमाध्यमाः वा टिप्पणीं न कृतवन्तः।

सऊदी अरबदेशेन अपि किमपि आँकडा न दत्तम्।

विश्वस्य मुसलमानाः शुक्रवासरे सऊदी अरबदेशे हजयात्राम् आरब्धवन्तः। सऊदी अरबदेशे प्रायः द्विसहस्रं जनाः अपेक्षिताः आसन् ।

मक्का-नगरस्य अन्येषु च पवित्रस्थलेषु आसपासस्य क्षेत्रस्य तापमानं ५० डिग्री सेल्सियसस्य परिधितः आसीत् ।

अधिकारिणः प्रतिभागिभ्यः छत्रं वहितुं, विशेषतया उष्णमध्याह्नसमये बहिः न भवितुं, प्रचुरं जलं पिबितुं च आह्वानं कृतवन्तः।

इस्लामस्य पञ्चसु स्तम्भेषु अन्यतमः हजः सर्वेषां मुसलमानानां कृते जीवने एकवारं कर्तव्यः अनिवार्यः कर्तव्यः अस्ति - यदि ते शारीरिकरूपेण मोहम्मदस्य जन्मभूमिं प्रति यात्रां कर्तुं समर्थाः सन्ति तथा च आर्थिकसम्पदां सन्ति।

पुरुषाः निर्विघ्नशुक्लवस्त्राणि धारयन्ति, स्त्रियः च शिथिलवस्त्राणि धारयन्ति यथा ते धार्मिकैकतायाः, समानतायाः, आध्यात्मिकनवीकरणस्य च अनुसरणार्थं समानानि संस्काराणि कुर्वन्ति



यथा/भुजः