जनहिते पोषणस्य (NAPi) द्वारा निर्मितं '50 Shades of Food Advertising' इति प्रतिवेदनं दिल्लीनगरे उपलभ्यमानेषु लोकप्रियेषु आङ्ग्लहिन्दीपत्रेषु प्रकाशितानां खाद्यपदार्थानाम् 50 विज्ञापनानाम् आकर्षणस्य अवलोकनात्मकस्य अध्ययनस्य आधारेण निर्मितम् अस्ति तथा च क्रिकेट्-क्रीडायाः समये टीवी-विज्ञापनेषु दृश्यमानानां केषाञ्चन विज्ञापनानाम् अथवा सामाजिकमाध्यमेषु अल्पानां विज्ञापनानाम् अवलोकनं कृतवान् ।

एतेषां भ्रामकविज्ञापनानाम् समाप्त्यर्थं विद्यमानविनियमानाम् संशोधनं कर्तुं सर्वकारं आह्वयति।

भारते पञ्चवर्षेभ्यः न्यूनानां बालकानां निरन्तरं कुपोषणस्य, प्रौढानां मध्ये स्थूलतायाः मधुमेहस्य च वर्धमानप्रवृत्तिः च अस्ति इति समये एषा प्रतिवेदना आगता।

अद्यतनं ICMR-National Institute of Nutrition - इत्यस्य भारतीयानां कृते आहारमार्गदर्शिकासु ज्ञायते यत् 5-19- वर्षीयानाम् 10 प्रतिशताधिकाः मधुमेहपूर्वं भवन्ति। एतत् तदा भवति यदा २०२५ तमवर्षपर्यन्तं भारतीयेषु स्थूलतायाः मधुमेहस्य च वृद्धिं स्थगयितुं सर्वकारेण लक्ष्यं निर्धारितम् अस्ति।

प्रतिवेदने प्रमाणं प्रदत्तं यत् अस्वस्थ/एचएफएसएस अथवा यूपीएफ श्रेणी अन्तर्गत खाद्य-पेय-उत्पादानाम् "भावना-भावना-उत्कर्षणं, विशेषज्ञानाम् उपयोगे हेरफेरं, वास्तविक-फलानाम् लाभं स्वीकर्तुं, मूल्यं योजयितुं प्रसिद्धानां उपयोगेन इत्यादीनां भिन्न-भिन्न-आह्वानानाम् उपयोगेन विज्ञापनं क्रियते ब्राण्ड्, स्वस्थरूपेण प्रक्षेपणं, इत्यादि"।

एते विज्ञापनाः अनेकेषु आरोपेषु भ्रान्तिं जनयन्ति इति तया अवलोकितम्; तथा च विद्यमानविधानेषु अन्तरालस्य सूचनां अपि प्रदाति, यथा २००६ तमस्य वर्षस्य एफएसएस-अधिनियमः, केबलटीवी-जाल-विनियमन-अधिनियमः, १९९४ तथा नियमाः, २०१९ तमस्य वर्षस्य उपभोक्तृसंरक्षण-अधिनियमः, पत्रकारिता-आचरणस्य मानदण्डाः च २०२२

बालरोगचिकित्सकः एनएपीआई-संयोजकः च अरुणगुप्तः "प्रत्येकं विज्ञापनं प्रति १०० ग्राम/मिलीटरं चिन्ताजनकस्य पोषकद्रव्यस्य परिमाणं मोटाक्षरैः प्रकटयितुं" उपायान् कार्यान्वितुं सर्वकारेण आह्वानं कृतवान्

स्थूलतां निवारयितुं संसदे जनस्वास्थ्यस्य 'विधेयकं' प्रस्तावितं चेत् जनस्वास्थ्यस्य हिताय भविष्यति। यदि वयं वर्धमानप्रवृत्तिं स्थगयितुं असफलाः भवेम तर्हि केवलं रोगं आर्थिकभारं च वर्धयिष्यति, वर्षे वर्षे व्यक्तिगतपरिवारस्य समग्ररूपेण स्वास्थ्यव्यवस्थायाः च उपरि” इति सः अजोडत्।

यदि खाद्यपदार्थः एच्एफएसएस, यूपीएफ च भवति तर्हि एनएपीआई अपि किमपि खाद्यविज्ञापनं स्थगयितुं अनुशंसति।

प्रतिवेदने खाद्यविज्ञापनं किं भ्रामकं भवति इति चिन्तयितुं वस्तुनिष्ठा पद्धतिः अपि प्रदत्ता यत् एफएसएसएआइ इत्यादीनां अधिकारिणां शीघ्रनिर्णयस्य कृते सहायतां कर्तुं शक्नोति इति एनएपीआई-सदस्यः सामाजिकवैज्ञानिकः च नुपुर बिडला अवदत्, विज्ञापननिषेधस्य विलम्बः सहायकः भवति इति च अवदत् "कम्पनयः विज्ञापनं कर्तुं धनं प्राप्तुं च 'स्वतन्त्रतां' आनन्दयितुं यदा जनस्वास्थ्यं दुःखं प्राप्नुयात्"।