शुक्रवासरे निटीआयोगस्य द्वितीयसमूहस्य सीआईएफ-सङ्घस्य स्नातकपदवीप्राप्तेः उत्सवे मुख्यभाषणं कुर्वन् सः एतत् अवदत्।

डॉ. चिन्तनः स्वास्थ्यसेवा, शिक्षा, कृषिः, वित्तीयसेवा च समाधानं प्रवर्तयितुं कार्यक्रमस्य महत्त्वपूर्णां भूमिकां रेखांकितवान्, यत् सततविकासस्य लोकाचारेण सह गभीरं प्रतिध्वनितम्।

“अधुना वयं सुदृढाः संस्थाः स्थापिताः ये व्यावसायिक-उत्साहं शैक्षणिक-क्षेत्रेण सह निर्विघ्नतया एकीकृत्य स्थापयन्ति | एषा सुविकसिता परियोजना उत्कृष्टतायाः आदर्शः भवितुम् आकांक्षति” इति डॉ. वैष्णवः अवदत्।

सः अवदत् यत् सामुदायिकनवाचारकपरिकल्पना “नवीनीकरणे स्टार्टअप-संस्थासु च पारम्परिकसीमाभ्यः परं गन्तुं उत्सुकानां युवानां आकांक्षां गृह्णाति । अस्य मिशनस्य प्रभावस्य च यथार्थतया प्रेरणादायकं कठोरताम् प्रासंगिकतां च मूर्तरूपं ददाति” इति ।

एआईएम, स्वस्य अटल सामुदायिकनवाचारकेन्द्राणां (एसीआईसी) कार्यक्रमस्य माध्यमेन देशस्य असेवा/असेवितक्षेत्राणां सेवां कर्तुं, प्रत्येकं तृणमूलनवाचारकर्त्रे समर्थनं प्रदातुं, एसडीजी 2030 यावत् प्राप्तुं मार्गस्य त्वरिततां प्रति कार्यं कर्तुं च परिकल्पितवान् अस्ति।

“एते नवीनकाराः न केवलं स्वसमुदायस्य अपितु विस्तृतसमाजस्य कृते अपि आदर्शरूपेण कार्यं कुर्वन्ति । अहं प्रत्येकं व्यवसायं कच्चे सुवर्णं बहुमूल्यं रत्नरूपेण आकारयितुं इव समृद्धं भवति इति साक्षी भूत्वा आनन्दितः अस्मि,” इति अनुरागप्रतापसिंहः, उपाध्यक्षः & CSR नेता Capgemini India इत्यस्य अवदत्।

एसआरएफ फाउण्डेशनस्य प्रमुखः सीएसआर & निदेशकः डॉ. सुरेश रेड्डी इत्यनेन सामुदायिकचुनौत्यस्य निवारणे सामाजिकोद्यमस्य प्रभावस्य विषये चिन्तनं कृतम्।