नवीदिल्ली, भारतस्य पैरालिम्पिकसमितेः अध्यक्षः देवेन्द्र झाझरिया गुरुवासरे विश्वासं प्रकटितवान् यत् देशः अग्रिमेषु क्रीडासु स्वस्य गणनां उत्तमं करिष्यति तथा च २०२८ तमस्य वर्षस्य लॉस एन्जल्स संस्करणात् ४० तः ५० पदकानि स्वगृहं आनेतुं आशास्ति।

भारतीयतैलनिगमेन आयोजिते अभिनन्दनकार्यक्रमे झाझरिया अवदत् यत्, "अहं सर्वेभ्यः धन्यवादं दातुम् इच्छामि यत् ते अस्माकं पैरा-एथलीट्-क्रीडकानां कृते यत् समर्थनं प्रदर्शितवन्तः। एषः अभिनन्दन-कार्यक्रमः केवलं तेषां कृते क्रीडायाः अग्रिमे संस्करणे उत्तमं प्रदर्शनं कर्तुं प्रेरयिष्यति अत्र PCI इत्यनेन सह ।

"मम विश्वासः अस्ति यत् LA 2028 इत्यस्मिन् वयम् इतः एव एतत् प्रदर्शनं उत्तमं करिष्यामः। अहं क्रीडकानां कृते सर्वेभ्यः प्रतिज्ञामि यत् क्रीडायाः अग्रिमे संस्करणे वयं न्यूनातिन्यूनं 40 तः 50 यावत् पदकानि जिगीषेम" इति सः अवदत्।

भारतीयदलेन सप्तसुवर्णं, नव रजतं, १३ कांस्यपदकं च सहितं २९ पदकानां विलक्षणं कुलम् अवाप्त्य इतिहासं रचितम्, येन पेरिस्-नगरे पैरालिम्पिक-क्रीडायां राष्ट्रस्य सर्वोत्तमः प्रदर्शनः अभवत्

आयोजनस्य शोभां केन्द्रीयक्रीडाराज्यमन्त्री रक्षा खड्से, भारतीयतैलस्य विपणननिदेशकः सतीशकुमारः च अभवत् ।

"अद्य अहम् एतत् वक्तुम् इच्छामि, यत् भवतः समीपे ईश्वरस्य विशेषः वरदानः अस्ति यत् भवतां सर्वेषां कृते एतावत् दूरं गन्तुं साहाय्यं कृतवान्। भवतां प्रशिक्षकाणां, परिवारस्य, मित्राणां च समर्थनेन भवता देशः गौरवः कृतः। भवान् एव वास्तविकः अस्ति अस्य राष्ट्रस्य नायकाः सन्ति तथा च भवद्भिः उपलब्धिभिः बहवः युवानः अपि प्रेरणाम् प्राप्नुयुः इति आशासे” इति खडसे अवदत्।

पेरिस्-क्रीडायां स्पर्धां कृतवान् भारतीयः पैरा-दलः प्रधानमन्त्रिणः नरेन्द्रमोदी-इत्यनेन सह पूर्वं दिवसे तस्य निवासस्थाने मिलितवान् ।