अहमदाबाद, गुजरातस्य अहमदाबादस्य अधिकारिभिः एकस्य निजीविद्यालयस्य परिसरं बन्दं कर्तुं आदेशः दत्तः, मातापितृभिः आरोपितस्य अनन्तरं जाँचः आरब्धः यत् प्रबन्धनेन तस्य परिसरे अग्निः "नकली अभ्यासः" इति संज्ञां कृत्वा गोपनस्य प्रयासः कृतः इति इति शुक्रवासरे एकः अधिकारी अवदत्।

विद्यालयस्य अधिकारिभिः गुरुवासरे प्रज्वलितः ज्वाला लघुः इति दावितं, पञ्चनिमेषेषु निवारितम्, परन्तु मातापितरः आरोपितवन्तः यत् प्रबन्धनेन तत् "नकली-अभ्यासः" इति उक्तम् यदा ते स्वसन्तति-दुःखस्य विषये ज्ञात्वा पृच्छन्ति स्म।

बोपालक्षेत्रस्य शांति एशियाटिक विद्यालये अभिभावकानां विरोधस्य विषये ज्ञात्वा जिलाशिक्षापदाधिकारी (ग्रामीण) कृपा झाः स्थले आगत्य अभिभावकैः आरोपानाम् जाँचस्य आदेशं दत्तवान्।

पत्रकारैः सह वार्तालापं कुर्वन् झाः अवदत् यत्, "प्राइम फेसी, अस्माभिः विद्यालयस्य पक्षतः लापरवाही प्राप्ता। वयं घटनायाः विस्तृतं अन्वेषणं करिष्यामः, भवनं बालकानां कृते सुरक्षितं भवति इति सुनिश्चित्य सुरक्षा-लेखापरीक्षां करिष्यामः। प्राप्तानां विरुद्धं कठोर-कार्याणि करिष्यामः।" अन्वेषणानन्तरं दोषी इति” इति ।

सः अवदत् यत् यावत् अन्वेषणं न भवति तावत् विद्यालयस्य परिसरः छात्राणां कृते निरुद्धः भविष्यति, अस्मिन् काले कक्षाः च आन्लाईनरूपेण संचालिताः भविष्यन्ति।

"राज्यस्य शिक्षामन्त्री कुबेर डिण्डोरः अस्माभिः सह सम्पर्कं कृत्वा सर्वाणि आवश्यकानि पदानि गृह्यन्ते इति सन्देशं दत्तवान्" इति अधिकारी अवदत्।

शुक्रवासरे प्रातःकाले अनेके अभिभावकाः विद्यालयं प्रति त्वरितम् आगत्य आरोपं कृतवन्तः यत् यद्यपि गुरुवासरे अपराह्णे परिसरे अग्निः, तस्य परिणामतः धूमः च अभवत् तथापि प्रबन्धनेन दावितं यत् "नकली-अभ्यासस्य" भागरूपेण छात्राः निष्कासिताः इति।

"सीसीटीवी-दृश्येषु स्पष्टतया तहखाने एकस्मिन् कक्षे वातानुकूलन-युनिट्-मध्ये अग्निः दृश्यते, यत्र छात्राः क्रियाकलापार्थं समागच्छन्ति। परिसरे धूमस्य अनुसरणं कृत्वा अस्माकं बालकाः शिक्षकैः निष्कासिताः। तथापि यदा वयं पृष्टवन्तः तदा प्रबन्धनेन अस्मान् अवदत् यत् एतत् एकः नकली अभ्यासः आसीत् तथा च एतादृशी घटना नासीत्" इति क्रुद्धः मातापिता अवदत्।

अन्यः अभिभावकः दावान् अकरोत् यत् विद्यालयप्रबन्धनेन तत्क्षणमेव तत् कक्षं रङ्गयित्वा स्विचबोर्डं परिवर्त्य घटनां च्छादयितुं मातापितरौ अधिकारिणश्च भ्रान्तिं कृतवान्।

इदानीं विद्यालयस्य निदेशकः अभयघोषः अग्निः लघुः इति दावान् कृतवान्, पञ्चनिमेषेषु अग्निः निष्प्रभः इति।

"वयं किमपि न गोपयामः। अस्माकं प्रशिक्षिताः कर्मचारीः तत्क्षणमेव स्थितिं नियन्त्रितवन्तः। एषः प्रमुखः अग्निः नासीत्। धूमः वास्तविकाग्नेः अपेक्षया अधिकः आसीत्। कस्यचित् दुर्संचारः आसीत् यत् एषः नकली अभ्यासः आसीत्। यदि मातापितरः अस्मान् अनुभवन्ति किमपि गोपयन्ति स्म, वयं क्षमायाचनाय सज्जाः स्मः" इति घोषः अवदत्।